SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 250 Upanişads [369. मुख्यं प्राणं यथा संनपिगृहपतयः पंचवित्वा गृहस्थाः ।। स्वाचायैरेव वैश्वानरमखिलजगन्मूर्तिमात्मेत्युपास्य ।। कार्य ब्रह्मार्चिषाप्ता यजिमुखनिरता धूमतश्चंद्रमाप्य प्रश्यते यत्पदाज्ञा जनिमरणभुजस्तं भजेहं नृसिंह ॥१॥ इति श्रीपरमहंसपरिव्राजकाचार्य श्रीपुरुषोत्तम पूज्यपादशिष्य नित्यानंदा'श्रमविरचितायां छांदोग्यभाष्ये मिताक्षरायां पंचमोध्यायः। षष्ठो अध्याय प्रारंभः । श्री। लिषितं रामदत्त । References-See No. 366. 22. जाबालोपनिषद् Jābālopanişad No. 370 1887-91. Size.— 104 in. by 4 in. Extent.-2 leaves; II lines to a page; 40 letters to a line. Description.-Country paper%3 Devanagari Characters; handwriting clear, legible and uniform ; edges worn out and slightly moth-eaten ; complete. Age.- Samvat 1844. Begins. ॐ। श्री गणेशाय नमः ॥ वृहस्पतिरुवाच याज्ञवल्क्यं यदनुकुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं अविमुक्तं वे कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं । तस्मायन वचन गच्छेत्तदेवमन्यतेतीदं वे कुरुक्षेत्र देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं । Ends. शन्यागारे देवगृहत्रणकूहटवल्मीकवृक्षमूलकुशालशालाग्निहोत्रनदीपुलिनगिरिराहाकंदरकोटरनिर्झरस्थंडिलेष्वप्रयत्नोनिर्गमः शुक्लोध्यानपरायणोध्यात्मनिष्ठो शुभकर्मनिर्पलनपरः संन्यासेन देहत्यागं करोति स परमहंसोनाम स परमहंसो नामेति ॥ ६॥ Col:- इति जाबालोपनिषत्समाप्ता । अथर्वणशाखायां पूर्वार्द्ध समाप्तः ॥ भी ।। संवत् १८४४ वर्षे भाद्रपद मासे शुक्लपक्षे ६ तिथौ चंद्रवासरे । References.- Auf. Cat. Catalo. I,206%3; II,433 III 44'. Printed Editions :- Printed in the Atharvaņa Upanişads with the commentary of Nārāyaṇa. Edited by Rāmamaya Tarkaratna. Also printed by Nirnayasagara Press, Bombay, 1906.
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy