SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 369.] छान्दोग्योपनिषद्वयाख्या called मिताक्षरा No. 369 Upanisads Ends. fol. 1314 249 Size. 8 in. by 3 in. Extent.- 131 leaves ; 8-9 lines to a page; 24 letters to a line. Description.- Country paper; Devanagari Characters; hand-writing legible but not very clear and uniform; borders carelessly ruled in double black lines; red pigment used for marking the portion; yellow pigment used for corrections ; most of the leaves moth-eaten: all folios are not of uniform size; the ms. is written by different hands; the ms. contains commentary on adhyāyas. 1-5. folios 53-55 and 89-112 are missing; incomplete. Age.— Appears to be fairly old. Author.— Nityānandāśrama, pupil of Purusottamaśrama. Begins.-- fol. 1b ॥ नमः श्रीगणेशाय ॥ श्रीनृसिंहाय नमः ॥ योऽनन्तोऽनन्तशक्तिः सृजति जगदिदं पालयत्यंतरात्मा संविश्यान्ते निपीय स्वकमहिमगतः सत्यचिन्मूर्त्तिरास्ते ॥ योऽनुग्रः सज्जनानां परमहिततमः पापिनामुग्रमूर्तिः सोऽस्माकं वांछितानि प्रदिशतु भगवानुन्मदः श्रीनृसिंहः ॥ १ ॥ यन्मूलप्रवहत्पवित्रपयसः संसेवनादेव मे रागद्वेषमदाभिधा ग्रहगणा नेशुः स्म संतापिनः ॥ यत्संसारपरिश्रमापहृदया संशीतलामोदभा Chandogyopanisadvyākhyā called mitākṣarā 88. 1879-80. वंदे तत्पुरुषोत्तमाश्रमगुरोः पादारविन्दद्वयं ॥ २ ॥ कृत्वा छांदोग्यनाम्न्या उपनिषदोधिज्ञगोचरां टीकां ॥ भूयोऽल्पबुद्धिगम्यां नित्यानन्दो मिताक्षरां कुर्वे ॥ ३ ॥ दैवतोपास्ति सहित कर्मसाध्य केवल कर्म साध्ययोरुभयोरपि मार्गयोनीत्यंतिकी पुरुषार्थसिद्धिः काम्यफलस्य क्षयिष्णुत्वात्सातिशयत्वात्प्रारभ्यादंगवेकल्याद्यनेकविघ्नोपहतत्वाञ्च । नित्यनैमित्तिकयोरपि गर्भवासादि हेतुत्वेनानर्थप्रापकत्वात् । etc. 32 [ Upanigads ] यथेह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्युपासते कदानोनं प्रयच्छतीत्येवं सर्वाणि भूतान्यन्नादान्येवंविदोऽग्निहोत्रं भोजनमुपासते कदा सौ मोक्षते इति सर्वविदो यजनस्य सर्व ज ( न ) तृप्तिहेतुत्वात् । द्विरुक्तिरध्यायपरिसमाप्त्यर्थः ॥ २४ ॥ 11
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy