SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 144 Description. - See No. Begins.— ( text ) fol. 3 - Ends. — ('text ) fol. 8b Upanisads 227 ( I ). 1882-83. ॐ आप्यायंतु ममांगानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिंद्रियाणि च सर्वाणि ! etc. . Iśāvāsyopanişad. ( com. ) fol. 34 • विद्यास्तुत्यर्थाख्यायिका उशन्निति वाजमन्नं तद्दानादिनिमित्तं श्रवो यस्य तस्यापत्यं वाजश्रवसो नाम विश्वजिता सर्वमेधेनेजे तत्फलं कामयमानः स तस्मिन्क्रतौ सर्वस्वदानं ददौ । etc. कठोपनिषद्दीपिका No. 215 Size. 101 in. by 4 in. See No. Description. Author. - Nārāyana. Begins. fol. 3032 सहनाववतु सह नौ भुनक्त सहवीर्ये करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शांतिः शांतिः शांतिः ॥ इत्याथर्वणीयोपनिषत्सु कठवल्ल्यभिधाना अथर्वत्र ल्युपनिषत्संपूर्णा || ,,— ( com. ) fol. 8b सहाविति सह नौ भुनक्तु तत्फलप्रकाशनेन पालयतु सहैवावां विद्याकृतं वीर्य सामर्ये करवामहै आवाभ्यां पदधीतं तदतीव तेजस्वि वीर्यवदस्तु मा aarat शिष्याचार्यावन्योन्यं । इत्यथर्वबल्ली कठोपनिषद्भाष्य संपूर्णम् ॥ [214. 233 (1). 1882-83. Kathopaniṣaddipikā 233 (23). 1882-83. Mundakopaniṣaddipikā. यजुवदे तुवरकाद्दादशैषां कठास्त्रयः । संन्यासोपनिषत्तुल्या चतुःखंडा कठश्रुतिः ॥ आश्रमानुक्रमेण संन्यासः स एव मुक्तापयोगी न तु सति रागे आश्रमव्यु क्रमेणेत्याह योनुक्रमेणेति । etc. ●
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy