________________
A. Srauta Works
Ends - fol. 3a
बृहस्पतिब्रह्मा ब्रह्मसदन आशिष्ट । बृहस्पते यज्ञमजगुपः। स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि । ॐ भूर्भुवस्ववृहस्पतिसूतं । ॐ प्रतिष्ठेत्यूच्चै । इति समिधमनुजानीयात् ॥ कपालोद्वासनानंतरंतरं ब्रह्मा स्वभागं प्राश्नीयात् ।। होतृवत्सर्वप्रायश्चित्तानि हुत्वा । मायाश्चेत्यादि सर्वप्रायश्चित्तानि जुहोति । संस्थाजपं कुर्यात् ॥ ॐच मेत्युपस्थाय ॥ इति आश्वलायनब्रह्मत्वप्रयोगः छ।
आश्वलायनश्रौतसूत्र No. 77
Asvalāyanaśrautasūtra
__8(1)
A-1879-80
Size - 115 in. by 4 in.
Extent -57 leaves; 8 lines to a page; 50-52 letters to a line.
Description - Modern paper with water-marks; Devanagari characters;
new in appearance; handwriting small and closely written but clear, legible and uniform; borders ruled in two double red lines; red pigment used for marking; yellow pigment used for corrections; folios numbered in both margins; the Ms. is divided into two parts पूर्वषट्क and the उत्तरषट् क separate pagination for each. This is the पूवषट्क. It contains Adhyayas 1-6.
Copied by one Vyankatesa surnamed Ambardekar. Age -- Śaka 1705 Author - Āśvalāyana Begins - fol. 10
श्रीगणेशाय नमः हरिःऽओ३म् अर्थतस्य समाम्नायस्य विताने योगापत्तिं वक्ष्यामोग्याधेयप्रभृतीन्याह वैतानिकानि दर्शपूर्णमासौ तु पूर्व व्याख्यास्यामस्तंत्रस्य तत्राम्नातत्वाद्दर्शपूर्ण. मासयोर्ह विष्वासन्नेषु होतामंत्रितः प्रागुदगाहवनीयादवस्थाय प्राङमुखो
यज्ञोपवीत्याचम्य दक्षिणावृद्धिहारं प्रपद्यते etc. fol. 9a श्रौतसूत्रे प्रथमोध्यायः समाप्तः fol. 21b इत्याश्वलायनश्रोतसूत्रे द्वितीयोध्यायः ॥