________________
68
Age - Appears to be old Author -- Not mentioned. Begins – fol. 14
Ends – fol. 150
Kalpasutras
॥ श्रीगणेशाय नमः । श्रिसरस्वत्यै नमः
श्रियाज्ञवल्क्याय नमः । श्रिकात्यायनाय नमः ।
अथावसथ्यायधानप्रयोगः । तत्र आवसथ्याधानप्रयोगः । तत्र आवसथ्याधानं दारकाले दायाद्यकाले इति सूत्रं तत्र द्वारकाले चतुर्थीकर्मानंतरं । दायाद्यकाले एकेषांचिन्मते भ्रातमतदपद्यविभानंतरं आधाने अधिकार अभ्रातृकस्य दारकाल एव । केचितु सभ्रातृकस्यापि चतुर्थीकर्मानंतरं अधिकारः । तत्र संमतिः । etc.
-
।
देवताभिध्यानं कुयात् । तत्र प्रजापति । इंद्रं । अग्निं । सोमं । अप्रिवरुणौ । अग्निवरुणौ । वरुणं । वरुणं । वरुणं । सवितारं । विष्णुं । विश्वान् देवान् । मरुतः । स्वर्कान् । अग्निं वरुणं । जातवेदसौ । एता देवता अज्येन । अग्निं पवमानं । पावकं । अनि शुचि अदिति । एता प्रधानदेवत । श्वरुणा ॥ अग्निवरुणौ । अग्नीवरुणौ । वरुणं वरुणं । वरुणं
आश्वलायन ब्रह्मत्वप्रयोग
No. 76
Size 7 in. by 32 in.
Extent – 3 leaves ; 8 lines to a page : 20 letters to a line.
Description 1- Rough country paper; Devanāgarī characters; old in
appearance; handwriting bold, clear, legible and uniform 3 borders ruled in double black lines; edges worn out; com - plete.
Appears to be old
Age Author - Not mentioned
Begins — fol. 10
Asvalayanabramhatva prayoga
124
1887-91
श्रीगणेशाय नमः ॥
अयाश्वलायनब्रह्मत्वप्रयोगः ॥
अध्वर्युर्यजमानौ ब्रह्माणं वृणीते ॥ ब्रह्मा ॥ वृतोस्मीत्युक्ता । प्रागुदगाह वनीयादवस्थाय प्राङ्मुखो यज्ञोपवीत्याचम्य दक्षिणावृद्विहारं प्रपद्यते ॥ etc.