________________
404
Kalpasutras
for verse numbers; yellow pigment used for corrections%3; incomplete.
___The Ms. of Sautrāmanihautra described in the Cal. Sans. College Des. Cat. Vol. 1 No. 331 appears to be somewhat different.
Age -Does not appear to be very old. Author - Not mentioned. Begins -- fol. 10
॥ श्रीगणेशाय नमः। अथ सौत्रामण्याः होत्रं । तदस्य पशोहौंत्र लिख्यते ॥ सौत्रामण्यामिटिपशवो भिन्नतंत्राः कालभेदात् । सप्तदश सामिधेन्यः । वार्चनावाज्यभागौ। वृधन्वंतौ वा पशुषु साहाय्यविकारात् ॥ मामिक्षायां उपांशुदेवतेष्टिषु । विराजौ
संयाज्ये अविशेषोपदेशात् । etc. Ends - fol. 2a
ये...हे तस्य वय सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । ससुत्रामा स्ववाँ इंद्रो अस्मे भाराच्चिद्वेषः सनुतर्युयोत् ३ वौ० ।
Then follow 14 verses beginning with fol. 14 ॥ श्रीगणेशाय नमः ॥
प्राची निश्चित्य मध्यात्पश्चान्मन्वंगुलेन तु ॥
सूत्रेण भ्रामयेत्तत्र गार्हपत्यः स उच्यते ॥ १ ॥ etc.. Ends - fol. 10
तथापूर्वत्रिकेपि स्यादुष्करः शुल्बमाननः॥ मायाममक्ष्णयायम्य मध्यायं तु विशिष्यते ॥ तृतीयेन सह द्वेधा मध्यचिन्हं कारयेत् ॥
स्वर्गद्वारीष्टिसत्रप्रयोग Svargadvārīstisatraprayoga
450 No. 441
1883-84 Size - 123 in. by 4 in. Extent -19 leaves; 5 lines to a page; 38-40 letters to a line. Description - Modern paper with watermarks; Devanāgari characters;
__new in appearance%3; handwriting beautiful, clear, legible and