________________
4. Srauta Works
403
The Ms. is copied by one Madhava Keni. Age - Modern.
Author-Not mentioned.
Begins-fol. 10
श्रीमन्महागणाधिपतये नमः मातिथ्यांते व्रतं । गाईपत्ये दीक्षितस्य व्रतमित्यादि। नाभ्यभिमर्शनातं । आतिथ्याया धौवामुचि चमसे वा। तानूनप्त्र र समवयति । चतुरवत्तं पंचवत्तं वा। आपतये स्वा
गृण्हामि । प्राणायेदं । परिपतये स्वा गृण्हामि । मनस इदं०1 etc. fol. 164 इति सोमप्रयोगे द्वितीयः प्रश्नः समाप्तः केण्युपाल्हय-गोविंदभवसुत.
माधवस्येति शेयं स्वार्थोपकारार्थ च श्रीकृष्णार्पणमस्तु ।। श्रीः श्रीः श्रीः fol. 160 इति सोमाध्वर्यवद्वितीयप्रश्नः समाप्तः
fol. 26 इति सोमतिसप्रश्न समाप्तः ॥ Ends - fol. 384 (12:4)
देवयजनं प्राप्य। पादौ प्रक्षाल्याचम्य । मधित्वोपावरोमायतने निधाय । वैष्णवी पूर्णाहुतिमुदवसानीयाया स्थाने पूर्णाहुतिं होण्यामि। द्वादशगृहीतेन सुवं पूरयित्वा। इदं विष्णुवि० रे स्वाहा । अंतर्वेयूर्वस्तिष्ठं जुहोति । विष्णव इदं। सा यावद्राष्ट्रीः संतिष्ठते । भथ सायममिहोत्रं जुहोति। काले प्रात)मः। संतिष्ठतेमिष्टोमोनिष्टोमः ।।
इति सोमपंचमप्रश्न समाप्तः॥ याशं पुस्तकं ......... दोषो न विद्यते ॥ श्रीकृष्णार्पणमस्तु केण्युपाव्हयगोविंदस्यात्मजमाधवस्येति ॥
सौत्रामणिहौत्र
Sautrāmaņibautra
121 No. 440
1887-91 Size - 8} in. by 3} in. Extent - 3 leaves; 13 lines to a page; 32 letters to a line. Description – Country paper; Devanagari characters; not very old in
appearance; handwriting small and careless but clear and legible; borders ruled in double black lines; red pigment used