________________
380
Kalpasūtrains __fol. 224 शांखायनसूत्रपद्धतौ कौषीतकिमतानुरक्तमलयदशोद्भवाष्टाक्षराभिधानविर
चितायां द्वितीयोऽध्याय समाप्तः ॥
fol. 634 इति ना(रा)यणेन पशुपतिशमणः सोमयाजिनः । पुत्रेण संप्रदायस्थापनैषा
विरचितायां शाखायनसूत्रपद्धतौ पंचमोध्यायः ॥ छ ।। fol. 66° नारायणविरचितायां शांखायनसूत्रपद्धतौ षष्टोध्यायः समाप्तः॥ छ । श्री॥
fol. 730 नारायणेन ......... सप्तमोऽध्यायः ॥ छ । Reference - See No. 60/1884-87.
शाजायनश्रौतसूत्रटीका
called शाङ्खायनसूत्रपद्धति
Śārikhāyanaśrautasūtratikā
called Śārkhāyanasūtrapaddhati
60
No. 414
1884-87 Size -91 in. by 41 in. Extent-43 leaves%3; 12 lines to a page; 45 letters to a line. Description - Country paper; Devanāgari characters; old in appear
ance; handwriting small but clear, legible and uniform: borders ruled in double black lines; left-hand edges extremely worn out; folios numbered in right-hand margins%3; foll. 1-8 missing; the Ms. contains Adhyayas 4 (incomplete) to9%3B
incomplete. Age-Samvat 1804 : Saka 1669 Author - Nārāyana, son of Somayājin Begins abruptly - fol. 9a
...... ह ऋत्विजश्चान्वारब्धेषु यजमानं मानुषेषु होम आधारावाज्यभागांतं कृत्वा । इमं जीवेभ्यः परिधिं ददामीत्येका । परैतु मृत्युरमृतं मा प्रागादित्येकाकल्पजा।अप नः शोशुचदधमिति सप्त ॥ अग्ने नय सुपथा राये अस्मानित्येका॥
etc. fol. 114 इति चतुर्थोध्यायः समाप्तः ॥ Ends — fol. 510
- ये यजामहे बृहस्पतिं तं शम्मी सो अरुषासो अश्वा याज्या ॥ यिश्वे देवास
भागत पुरोनुवाक्या । ये यजामहे विश्वान्देवान् स्तीर्णे बर्हिषि समिधाने भनौ