________________
A. Srauta Works
379
(2) Printed Editions :- Published with the commentaries
of Anartiya and Govinda.
162
शालायनश्रौतसूत्रटीका
Śārkhāyanašrautasūtratikā called
called शाङ्खायनसूत्रपद्धति
Śārkhāyanasūtrapaddhati No. 413
1880-81 Size - 118 in. by 4g in. Extent - 115 leaves; 12 lines to a page; 40 letters to a line. Description-Country paper; Devanagari characters with पृष्ठमात्राs%3 old
in appearance; handwriting clear, legible and uniform; borders ruled in double black lines; red pigment used for marking the colophons; edges worn out; leaves slightly brittle ; folios numbered in right-hand margins: foll. 12, 13, 14, 15, 34, 35, 36, 37, 39-54, 90, 92, 93, 109 missing; fol. 55 repeated; the Ms. contains Adhyāyas 1-7; It also contains some more
topics; incomplete. Age — Appears to be old Author - Nārāyaṇa Begins - fol. 10
॥ ॐ नमो भगवते वासुदेवाय ॥ कौषीतकिं प्रणम्यादौ शंकर पनजोद्भवं । शंखचक्रधरं वापि शांखायनमुनि प्रभुं । ब्रह्मदत्तमतं सर्व संप्रदायपुरस्सर।
श्रुत्वा नारायणाख्येन पद्धतिः कथ्यते स्फुटं। यद्यपि पद्धतिकारा वयं तत्रापि परिभाषासूत्राणि संक्षेपेण व्याख्यास्यामः । यज्ञं व्याख्यास्याम इति प्रथमसूत्रं यज्ञो देवतामविश्य द्रव्यपरित्याग। स्तथापि प्रयाजायंगयुग्या गोत्रांववक्षितः। यज्ञामित्येकवचनं जात्यपेक्षं। अधिकास्तत्रमेतत् । व्याख्याम इति प्रकटयिष्याम इत्यर्थः । बहुवचनं गुरावात्मनि
च शिष्टसंव्यवहारः॥ १ etc. fol. 11. शांखायनसूत्रे कौषीतकिमतानुकुलमलयद्देशोद्भवेनाष्टाक्षराभिधानेन विर.
चितायां पश्तो प्रथमोध्यायः समाप्तः ॥ छ ।।