________________
शाङ्खायनश्रौतसूत्र
No. 411
Size — 93 in by 4f in.
Extent
-
1
Age
Author
Begins - fol. 16
-
89 leaves; 8 lines to a page; 28 letters to a line.
Description Country paper; Devanagari characters with qg; old in appearance; handwriting bold, clear, legible and uniform; borders ruled in double black lines; red pigment used for marking; edges worn out; folios numbered in right-hand margins; the Ms. is divided into two parts-qaf and the उत्तरार्द्ध, each containing 8 Adhyāyas; separate pagination for each part; this part contains Adhyāyas 1-8.
Samvat 1565
4. Brauta Worke
Sānkhāyana
Ends - fol. 894
...48
Sankhāyanasrautasūtra
377
॥ ॐ नमः श्रीसारदायै ॥
ॐ यज्ञं व्याख्यास्यामः स त्रयाणां वर्णानां ब्राह्मणक्षत्रिययोवैश्यस्य चासंयुज्य विधीयमानं साधारणं संयोगाद् व्यवतिष्ठते यज्ञोपवीती देवकर्माणि करोति प्राचीनापवीती पित्र्याण्याचमनप्रभृति येनाधिकरणेन संयुज्येत न तेन व्यावर्त्तेत etc.
fol. 13b प्रथमोऽध्यायः समाप्तः ॥ श्रीः
fol. 226 इति शाखायनसूत्रे द्वितीयोऽध्यायः समाप्तः ॥
91(1)
1869-70
इति शांखायनसूत्रे अष्टमोऽध्यायः समाप्तः ॥ छ ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ स्वस्ति शुक्रे । अह लिखितं ॥ छ ॥ छ ॥ यादृशं स्वस्ति श्रीभाभ्यंतर नागरज्ञातीयपुत्रपौत्राणां लिखितं कल्याणमस्तु शुभं भ( व ) तु Reference - See No. 91 (2) / 1869-70.
अस्य मदे जरितरिंद्र इद्द श्रवदिद्द सोमस्य मत्सत् । प्रेमां देव इति समानमथोच्छवीर्यं । रोहोभ्यां रोहो ब्रघ्नस्य विष्टपं स्वग्र्यतिनूर्नाक इति नाक इति ॥ २५ ॥
संवत् १५६५ वर्षे आखाडयदि ५
परिपालयेत् ॥ १ ॥ श्रीः ॥ छ ॥ अध्यनार्थं पूर्वार्द्ध शांखायनसूत्र