________________
376
Kalpasatras
Author - Not mentioned Begins -- fol. 10
॥ ॐ नमः शिवाय ।। अथ चातुर्मास्यानि होनं लिख्यते ॥
वैश्वानरपर्जन्येष्टिः । सप्तदश सामिधेन्यः ॥ भावाहने अग्निमग्न आ ३ वह ॥ सोममा ३ वह ॥ अग्निं विश्वानरमा ३ वह ॥ पर्जन्यमा ३ वह ॥ देवां आज्यपानित्यादि॥पंच प्रयाजाः उत्तमे प्रयाजे स्वाहानिं स्वाहा सोमं स्वाहाग्निं
वैश्वानरं स्वाहा पर्जन्यं स्वाहा देवा इत्यादि | etc. Ends - fol. 5a
ततो वाजिनयागः । शनो भवंतु वाजिनो हवेषु दे० वोम् पुरोनु । भूर्भुवः ये ३ महे वाजिनो वाजेवाजेवत वाजिनो० वौ ४ षट् ।। याज्या ॥ उर्ध्वजुरनवानं यजति । भासने उपविश्य । वाजिनस्याग्ने वीही ३ वौ ४ षट् ॥ ततः शंयोर्वाकादि समानम् ।। इति वैश्वदेवपर्वहोत्रं समाप्तम् ॥
वैश्वानरीयेष्टि
Vaišvānariyesti
101(2) No. 410
1892-95 Size — 124 in. by 48 in. Extent — 520 to 58a leaves; 11 lines to a page; 48 letters to a line. Description - Country paper: Devanāgari characters; old in appear
ance; handwriting clear, legible and uniform; complete. Age -- Appears to be old Author - Not mentioned Subject - A manual of sacrifice in honour of the fire Vaiśvānara. Begins — fol. 520
___ देष्टयाहं यक्ष्ये तदंगभूतमातृकापूजनं आभ्युदयिकं श्राद्धं अन्वारंभणीयां च
करिष्ये etc. Ends - fol. 58a
__ अग्निवैश्वानर इदं हविरजुषत वीवृधत महो ज्यायोकृत् देवा आज्यपा इत्यादि अन्यत्सवं पौर्णमासवत् कर्मापवर्गातं ॥ इति वैश्वानरोजेष्टिः ॥ संपूर्णसमापता॥ ॥श्री।। ॐ ॥ छ॥ ॥ श्रीरामाय नमः ।।