________________
330
Kalpaeitraa
पुस्तकं संगमेश्वरकरज्योतिर्विदुपनामकसंगमेश्वरप्रांतीयद्वितततिप्रामेषु ज्योतिष धर्माधिकरणपुराणदेशोपाध्यपणादिवृत्तिमतो भैरवदैवज्ञात्मजरघुनाथेन सप्तर्षिग्रामे लिखितं स्वार्थ परार्थ च ॥
यादृशं पुस्तकं ...... यत्नेन प्रतिपाल्यतां ॥ श्रीरस्तु । This is the only Ms. recorded by Aufrecht.
ब्रह्मप्रयोग No. 359
Bramhaprayoga
26 1883-84
Size -88 in. by 38 in.
Extent -1 leaf%3; 12 lines to a page%3; 50 letters to a line.
Description - Country paper; Devanāgari characters; old in appear
ance; handwriting small but clear, legible and uniform; the folio is pasted with paper-slips; red pigment used; complete.
Age - Appears to be old Author - Not mentioned
Subject - On the duties of the Brahman priest at the Isti.
Begins - fol. 10
श्रीगणेशाय नमः॥ ॥अथ ब्रह्मप्रयोगः ॥
ब्रह्मा कृतपवनमंत्राचमनप्रोक्षणकर्मागमाचम्य तीर्थेन प्रपथ समस्तपाण्यगुष्ठोग्रेणाहवनीयं परीत्य स्वासनातृणं निरस्याप उपस्पृश्य भासने उपविश्य वृहस्पतिर्ब्रह्मा ब्रह्मसदन आशिष्यते बृहस्पते यज्ञं गोपायेति जपेदेष ब्रह्मजपः etc.
Ends - fol. 1a
ॐ प्रतिष्ठ समिधमनुजानीयात् । सं। ततः सर्वसगादिप्रायश्चित्तं हुत्वा सर्वप्रायश्चित्तानि जुहुयात् । संस्थाजपेनोपस्थाय तीर्थेन निष्क्रम्यानियमः॥
इति ब्रह्मप्रयोगः॥ fol. 10 दर्शपूर्णमासीयो बव्हचब्रह्मत्वप्रयोगः केशवरामस्य