________________
ब्रह्मत्वमञ्जरी
from आश्वलायन सूत्र
No. 358
Size -
. 92 in. by 4 in
Extent - 27 leaves; 12 lines to a page; 30-32 letters to a line.
Description
Age • Saka 1725
-
Ends -
-
A. Brauta Works
--42
Brahmatvamañjari from Asvalāyanasūtra
Country paper; Devanagari characters; not very old in _appearance; handwriting clear, legible and uniform; borders ruled in triple red lines; folios numbered in both margins; edges slightly brittle; complete.
Author - Jagannatha Dikṣita also called Cipalonkar
Subject A guide to the performance of duties of the Brahmā priest at the sacrifice according to the Aśvalayana school.
Begins - fol. 18
fol. 27b
133
1887-91
॥ श्रीगणेशाय नमः ॥ श्रीलक्ष्मीनृसिंहाय नमः ॥ श्री योगेश्वर्ये नमः ॥
यद्दर्शितपथा गच्छन्मूढोपि ब्रह्मविद्भवेत् ॥ तमाश्वलायनं नौमि ब्रह्मिष्ठं पितरं गुरुं ॥ १ ॥ जननीं ब्रह्मरूपां तां कृष्णां साक्षात्सुधा वहां ॥ यस्याः सानिध्य संबंधाजगन्नाथो भवेन्नरः ॥ २ ॥ वेदार्थ सूत्रभाष्याणि वृत्तिमालोच्य कृत्स्नशः ॥ आश्वायनसूत्रस्थां कुर्वे ब्रह्मत्वमंजरीं ॥ ३॥
329
ब्रह्मण इत्यादिना भगवताऽश्वालवनेन श्रौतसूत्रे ब्रह्ममुक्तं तस्य प्रयोगोभिधीयते ॥ etc.
जगन्नाथस्य संतुष्टयै यज्वोपकृतये सतां तथा मुदे प्रबोभूयाज्जगन्नाथकृतोद्यमः । ।
इति श्रीमत्सकलविद्याविशारद आत्रेय कुलोत्पन्नचिपोळणकरो पाव्हयादवसोमयाजितनूज जगन्नाथ दीक्षित विरचितायामाश्वलायन सूत्रस्थ ब्रह्मत्वमंजय सप्तसोमसंस्थाब्रह्मत्वं संपूर्ण समाप्ता च ब्रह्मत्वमंजरीति ॥ श्रीः ॥ श्रीलक्ष्मीनृसिंहार्पणमस्तु ॥ शके १७२५ रुधिरोद्वारी नाम संवत्सरे भाद्रपद शुक्ल सप्तम्यामिदं