________________
322
बौधायन श्रौतसूत्र
No. 351
Size - 88 in by 4 in.
Extent
-
Age • Saka 1599
—
Author
Begins - fol. 16
30 leaves; 9-10 lines to a page; 25 letters to a line.
Description - Modern paper; Devanāgari characters; handwriting clear and legible but not quite uniform; borders ruled in double red lines; red pigment used for marking the portion; edges slightly worn out; the Ms. contains Praśnas 1-3.
Baudhāyana
Kalpasūtras
श्रीगणेशाय नमः ॥ अथोपव्याहरणं विज्ञावते
Baudhāyanasrautasūtra
Ends - fol. 298
13
Viśrama (i)
वृत्त्रादौ क्रतुकामं कामप्रीत यशांगादौ यज्ञांगकाममिति प्राक्कूलां दर्भान्स स्तीर्यं तेषु प्राङ्मुखो यजमान उपविश्य जपति याः पुरस्तात्प्रस्रवंस्युपरिष्टात्सर्वतश्च याः । ताभि रश्मिपवित्राभिः श्रद्धां यज्ञमारभे ॥ etc. fol. 11° इति बौधायनसूत्रे प्रथमः प्रश्नः ॥
fol. 17 इति बौधायनसूत्रे द्वितीयः प्रश्नः ॥
संतिष्ठत एषेष्टिः संपूर्णपात्र विष्णुः क्रमाविसृजते व्रतमथ पौर्णमासवैमृधाभ्यां यजते संतिष्ठतेप्रयाधेयं संतिष्टतेभ्याधेयं ॥ २१ ॥
इति बोधायनसूत्रे तृतीयः प्रश्नः ॥ ॥ ग्रंथसंख्या ४३५ शिवाय गणेशकवीश्वरसूनुना जनार्दनेन लिखितं । शुभवतु शके १५९९ परिधावी संवत्सरे चैत्रवद्यां एकादस्यां समाप्तं ॥ || शुभवतु ॥ श्रीरस्तु ॥ ॥ परोपकारार्थ च ॥
बौधायन श्रौतसूत्रभाष्य
No. 352
Size - 81 in by 62 in
Extent – 145 leaves; 13 lines to a page; 25-30 letters to a line.
Baudhayanasrautasūtrabhāṣya
78
1884-87