________________
.
A. Śrauta Works
321 बौधायनश्रौतसूत्र
Baudhāyanaśrautasūtra
58 No. 350
1899-1915 Size -11 in. by 58 in. Extent -138 leaves; 11 lines to a page; 40 letters to a line.
Description - Thick country paper; Devanāgari characters; noi very
old in appearance; handwriting clear, legible and uniform: borders ruled in double red lines; yellow pigment used for corrections; folios numbered in both margins; almost every folio more or less moth-eaten; fol. 3 missing.
The Ms. contains Praśnas 1-9. Age - Not very old Author:- Baudhāyana Begins - fol. 10
श्रीगणेशाय नमः ॥ ॥ॐ अमावास्येन वा पौर्णमासेन वा हविषा यक्ष्यमाणो भवति स पुरस्तादेव हविरातंचनमुपकल्पयत एकाहेन वा ग्रहेन वा यथर्वथ वै ब्राह्मण भवति दनातनक्ति सेंद्रत्वायाग्निहोत्रोच्छेषेणमभ्यातनक्ति यज्ञस्य संतत्या
इति चंद्रमसं वा निर्माय संपूर्ण वा विज्ञायानीन्वादधाति etc. . . fol. 17° इति बौधायनसूत्रे प्रथमप्रश्नः॥
fol. 32b इति बौधायनसूत्रे द्विणीयः प्रश्नः ।। Ends fol. - 139a
॥अथारण्योनग्नीन् समारोह्य ॥ यावदेवाध्वर्युश्चेष्टति ॥ वरुणायानुबूहीति अत्रैतमवभृत रस २ सादयति ।। अपामसोममभृता अभूम । इष्टयजुषे देव सोमा अथ संप्रैषमाह ॥ होत्र एषोत्तमेति प्राहुः ॥
अथ होतारं पृच्छति ॥ अथ प्रजन्नाह ।। होतृश्चमसमन्बयध्वं ॥ इद तृतीय सवनं कनीनां ॥ ___ समुद्रादांतरिक्षात् ॥ प्रसर्पति तृतीयाय सवनाय ॥ इति तृतीयसवनं समाप्तं ॥
इति बौधायनसूत्रे नवमः प्रश्नः॥