________________
Ends – fol. 220
Size
Extent
-
बौधायनश्रौत प्रयोगप्रायश्चित्त
No. 346
-
Ends
नमो बोधायनायास्तु वेदविद्यांबुराशये ॥ आचार्या या खिलाचार्य कर संपीडितांध्रये ॥ ५८ ॥
इति बोधायनसूत्रोक्ताः प्रायश्चित्तकारिकाः ॥
।। संवत् १७३९ श्रावणकृष्णाष्टम्यां सिगिपनिवंरवोहिबेम || शुभमस्तु ॥ स्पृक्षाणि सर्वशः । यावन्नापैति लौहित्यं तावत्सायं त हूयते १ इति छंदोगपरिशिष्टे होमकाललक्षणं पुनर्लाजांतरं कृत्वा कर्मशेषं समापयेत् इति कायांत दशभिमंत्रैर्जुहुयात्प्रत्यृचं घृतं इति केचित् वदति केशवरायस्य प्रायश्चित्तकारिका गोपालकृ ...
-
A. Srauta Works
......
-
......
9 in by 5 in.
43 leaves; 8 lines to a page; 25 letters to a line.
317
Baudhayana śrautaprayogaprayaścitta
Description 1 - Country paper; Devanāgari characters; old in appearance; handwriting bold, clear and legible ; red pigment used for marking the portion; yellow pigment used for corrections; folios numbered in right-hand margins; incomplete.
Age Appears to be old
Subject
Begins
85
A/1881-82
Rules for expiation accotding to Baudhayana school.
fol. 1b
श्रीगणेशाय नमः ॥
अथ श्रौतकर्मणि बौधायनप्रयोगेऽजस्त्रपक्षे आश्वलायनोपयोगिप्रायश्चितानि विध्यपराधे प्रायश्चितिः विधिर्विद्दितं तत्करणं तद्यथा स्वयं पर्वणि जुहुयात् etc. •fol. 43b
अत्र प्र० यद्याहिग्निर्ग्रामांतरे मृतः वद्वार्ताश्रवणानंतरं पत्नी ऋत्विग्हारा... थिकृतीं कृत्वा तत्रैव मृतवत्सगोः पयसा तुष्णीमग्निहोत्रं सर्वहुतं कारयेत् प्रधानद्रव्येपि प्रजापतिर्देवता तुष्णींहोमत्वाद्भक्षणादेः शेषकर्मणो लोपः नापराभिहोमः सर्वहुतत्वात्