________________
316
Kalpasütras
अग्निर्वा अकामयतान्नादो देवाना स्यामिति ता ब्राह्मणेन व्याख्याताः सा या वैशाख्या: पौर्णमास्याः पुरस्तादमावास्या भवति सा सकृत्संवत्सरस्याभरणीभिः संपद्यते तस्यामारभेतेति etc.
Ends - fol. 20
पशुपथिकृत्येष्टयेष्ट्वा दर्शपूर्णमासाभ्यां यजेत् नक्षत्रसत्रेण सुतीनंत्याय ज्योतियामयनेनेष्ट्वा पाप निर्णय ज्योतिष्ट्वमुपजायतेऽपपुनर्मृत्युं जयतीति ह माह बौधायनः ॥ २ ॥
इति बौधायननक्षत्रसत्रसूत्रं समाप्तं ॥ शुभं ॥
बौधायनप्रायश्चित्तकारिका
No. 345
Size - 83 in. by 4 in.
* Extent - 22 leaves ; 15 lines to a page; 45-46 letters to a line. Description - Modern paper; Devanāgari characters; not old in appearrance; handwriting small but clear, legible and uniform ; red pigment used for marking verse-numbers and colophons; edges of some folios slightly worn out; some folios pasted with paper-slips; complete.
Samvat 1739
Rules of expiation according to the Baudhāyana school.
-
Age
Subject
Begins - fol. 10
Baudhāyanaprayaścittakārikā
॥ श्रीगणेशाय नमः ॥
॥ श्रौते वौधायनोक्तानि प्रायश्चित्तानि यानि तु ॥ व्याख्यातृननुसृत्यैषां समाहारो निगद्यते ॥ १ ॥ मंत्राम्नात गणाम्नात भेदोक्तानि द्विधाब्रवीत् ॥ मंत्रसामर्थ्यसिद्धानि मंत्रास्नातानि भाष्यते ॥ २ ॥ ब्रह्म प्रतिष्ठा मनसो ब्रह्मेत्यादीनि तानि च ॥ मंत्र मंत्रगगास्नाता गणाम्नातत्वमिष्यते ॥ ३ ॥ etc. fol. 120 इत्युक्तः प्रथमो प्रभो
27
1883-84