________________
286
Kalpasūtras
On fol. 10 we have पिष्टपशुसाधको ग्रंथ:
Putrakāmyesti
पुत्रकाम्येष्टि No. 312
425 1883-84
Size -81 in by 41 in.
Extent – 2 leaves; 8 lines to a page; 25 letters to a line. Description - Modern paper with watermarks; Devanagari characters;
new in appearance; handwriting bold, clear, legible and uniform; complete.
Age - Modern Author - Not mentioned Subject - Sacrifice for obtaining a son. Begins - fol. 19
श्रीगणेशाय नमः ॥ ___ॐ तत्सत्परमेश्वरप्रीतये पुत्रकाम्येष्ट्या यक्ष्ये ॥ अग्निं पुत्रवतमष्टाकपालेनु
पुरोडाशेन ।। इंद्रं पुत्रिणमेकादशकपालेन पुरोडाशेन ॥ सद्योहं यक्ष्ये ॥ etc. Ends - fol. 20
अस्याः अयमन्वाहार्यो हिरण्यं दक्षिणा ॥ व्यूहने ॥ भग्नेः पुत्रवतेः॥ इंद्रस्य पुत्रिण उजितिमनुजय० ॥ अग्निः पुत्रवतः इंद्रो पुत्रिणस्तमपनुदंतु ॥ सूक्तवाके ॥ अग्निरिदं ॥ सोम इ०॥ अग्निं पुत्रवतं इदं. ॥ इंद्रं पुत्रिणमिदं ह०॥ देवा आज्य० । इष्टिः संतिष्ठते । पत्नीसंयाजस्य तृती देवता पश्चानभ्यातानहोमाः ॥
पुनराधेयहोत्रप्रयोग
Punarādheyahautraprayoga
131 No. 313
1887-91 Size -61 in. by 3g in. Extent - 2 leaves; 10 lines to a page; 15 letters to a line.