________________
A. Srauta Works
285
इति श्रीमद्विद्वन्मुकुटरत्नश्री विश्वनाथसूरिसूनुनारायणपंडितौनीता पिष्टपशुमीमांसा समाप्तः ॥ छ । छ । छ ।
॥ उपेद्राचार्यात्मज अनंताचार्याणां पुस्तकं ॥ Reference - See No. 584/1882-83.
पिष्टपशुसाधकग्रन्थ
Pistapaśusādhakagrantha also called
also called यज्ञपशुमीमांसा
Yajñapaśumimāṁsā
24 No. 311
1883-84 Size - 8 in. by 41s in. Extent - 13 leaves; 22-24 lines to a page; 40 letters to a line. Description - Country paper; Devanāgari characters; old in appear
ance; handwriting small but clear, legible and uniform; red pigment used for marking; yellow pigment used for corrections; folios numbered in right-hand margins; edges slightly worn out;
moth-eaten; incomplete. Age — Appears to be old Author - Not mentioned Begins - fol. 11
॥श्वोगणेशाय नमः॥ अथ यज्ञपशुमीमांसा
अग्नीषोमीयं पशुमालभेत सप्तदश प्राजापत्यान्पशूनालभत इत्याद्यनेकश्रुतितन्मूलकल्पसूत्रविहितेषु तेषु कर्मसु तत्तत्पश्वालभने तत्तत्कर्म विधिबोधितस्वर्गपुत्रपश्वादिफलकामस्यैवाधिकार उतापवर्गार्थ यावन्नित्यनैमित्तिकै । श्चित्तशुद्धिं कामयमानस्यापि विधिवेधितफलकामस्यैव पशुहिंसायामधिकार इति पक्षेपि किं सर्वयुगेषु सर्वेषामधिकार उत युगविशेष इत्याद्यनेकप्रकाराननु
विवदिषंति ब्राह्मणा etc. Ends - fol. 130
दोषत्रयं परिसंख्यायां नात्र दोषाय स्मृत्यैव परिसंख्यातत्वादिति नारायणसर्वज्ञेन मांसभक्षणेच्छा चेत्तदा यज्ञशेष भक्षणीयमिति प्रोक्षितं भक्षये. मांसं तथैव द्विजकाम्ययेति