________________
A. Srauta Works
247
folios numbered in right-hand margins only; fol. 580 blank;
complete. Age - Samvat 1798
Author - Raghunatha, son of Rudrabhatta (surnamed Ayacita)
Begins - fol. 10
॥श्रीगणेशाय नमः ॥ द्वादशाहस्य मैत्रावरुणप्रयोगो लिख्यते ॥
तस्य वरणप्रभृति मनीषोमीयांतमग्निष्टोमवत् ॥ प्रथमसुत्यायां आग्नेयः पशुः॥ प्रयाजादि पूर्ववत् । fol. 54 इति माध्यंदिनं सवनं ।' Ends — fol. 590
तृतीयपर्याये ॥ आ त्वेता निषीदतेत्यादि। तिरोन्ह्ये। इमे सोमासस्तिरो. होता यक्षदश्विना सोमानां ॥ तिरोअहन्यानामिति प्रेषः ॥ अग्निमयेत्यादि प्रकृतिवत् हारियोजने। अपाः सोममस्तमिंद्र दक्षिणा वोत्रधानासोमानामिति प्रेषः । अन्यत्राहू उत्तमात् ॥ इति वचनात् ॥ अतिप्रेषो न भवति ॥ यज्ञपुच्छादि सर्वमग्निष्टोमवत् ॥ श्रीमत्-अयाचितोपनामकेन रुद्रमहात्मजरघुनाथेन द्वादशाहस्य मैत्रावरुणप्रयोगे विरचितः॥ श्रीअन्नपूर्णायै नमः । श्री श्री।
श्री ॥ सं० १७९८ References - Mss. - A- Aufrecht's Catalogus Catalogorum:-i, 265a;
___ii, 574. B - Descriptive Catalogues :- Cal. Sans. College
Cat. Vol. I, No. 353.
-
नक्षत्रसत्र
Naksatrasatra
412 No. 269
1883-84 Size - 12d in. by 38 in Extent - 26 leaves; 5 lines to a page; 32 letters to a line. Description - Modern paper with watermarks; Devanagari characters%3;
new in appearance; handwriting beautiful, clear, legible and
uniform; borders ruled in double red lines; white chalk used . . for corrections; folios numbered in both margins; complete,