________________
246
Kalpasūtras
Extent -- 43 leaves; 7 lines to a page; 35 letters to a'line.
Description-Country paper; Devanagari characters; old in appearance;
handwriting clear, legible and uniform; borders carelessly ruled in double black lines; folios numbered in both margins; edges
slightly worn out and moth eaten; complete. Age - Samvat 1768
Author - Not mentioned
Begins - fol. 10
॥ श्रीगणेशाय नमः ।। द्वादशाहे अतिरात्रप्रभृतिविशेषा लिख्यते ।
बृहत्पृष्टोतिरानः। हारिप्रयोजने प्रागुत्तमादन्हः । पराया हि मघवन्निति पुरोनुवाक्या। धानासोमानामिति प्राकृतः प्रेषः । अयं यज्ञो देवयेति याज्या।
ततो वषटकते असंप्रेषितो मैत्रावरुणः I etc. Ends - fol. 436
___ माध्यंदिने । तरोभिर्वो विदद्वसुं २ तरिणिरिसिषासति २ इति प्रगायौं ककुवुत्तराकारौ स्तोत्रिपानुरूपौ। कदून्यस्य २ अर्द्धर्चशः । उरुं नो कोकं १ आरंभ शासद्वन्हिः २२ पछः अभितष्टेव १० अहरहः शस्यं पछः । उत्तमामुद्धरेत् । नूनं सा ते परिधाय नित्यजपोपाज्या च ॥ इति महा ... तेच्छावाकपदार्थः॥ ___इति द्वादशाहस्य महावतस्य सहितस्य होतृहोत्रकपदार्थ. शुभमस्तु ॥ ॥ संवत् १७६८ मिति ज्येष्ठशुक्लदशमी बुधे ।
द्वादशाहमैत्रावरुण. प्रयोग
Dvādaśāhamaitrāvarunaprayoga
88 1891-95
No.268
Size - 10 in, by 41 in.
Extent - 59 leaves; 7 lines to a page; 32 letters to a line. । Description - Country paper; Devanāgari characters; not very old in
appearance; handwriting clear, legible and uniform; red pig. ment used for marking; yellow pigment used for corrections;