________________
À. Srauta Works
235
वशिष्ठ शुनकवध्य ...... संकृतिराजन्यवैश्यकण्वात्रिकश्यपप्रजाकामपशुकामानां नाराशंसो द्वितियः प्रयाजाः ॥ अन्येषां तनुनपात् ।। आश्राव्य ...
104
दर्शपूर्णमासेष्टि
Darśapūrņamāsesti No. 256
1887-91 Size - 8 in. by 4g in. Extent -15 leaves; 11 lines to a page; 36-40 letters to a line. Description - Country paper; Devanāgari characters; old in appear
ance; handwriting small and closely written but clear and legible; folios numbered in both margins; yellow pigment used for corrections; edges slightly worn out and moth-eaten;
foll. 3-8 missing; incomplete. Age-Samvat 1816 : Saka 1681 Author - Not mentioned Begins - fol. 10
॥ श्रीमहागणपतये नमः ।। प्रात:मानंतरं पुनः उद्धरणं कत्या ॥ अद्यत्यादि मासे पझे तिथौ वारे श्रीपरमेश्वरप्रीत्यर्थ पौर्णमासे वा दर्शष्ट्याहं ज्यक्षे ।। तत्राग्निमष्टाकपालेन पुरुडाशेन अग्नीषोमावंतराजेन । उपांशु । अग्नीषोमावेकादशकपालेन पुरुढाशेन
सद्योइं ज्यक्षे ।। etc. Ends - fol. 20a
यद्वानेनैव मंत्रेणोपतिष्टते ॥ आहवनीयं । स्वाहा । कारसर्वत्र पक्षेषु ॥ इति प्रकृतेष्टयाः। पंचपदार्थ संपूर्णाः। श्रीरस्तु।'
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पंचभिरेवच ॥ हूयते च पुनाभ्यां तस्मै यज्ञोत्मने नमः ॥ १ ॥ श्रद्धां मेधा यश प्रज्ञा विद्या बुद्धिं श्रियं बलं॥ आयुष्यं तेज मारोग्यं देहि मे हव्वावाहन ।। २ ॥ आकृते वैश्वदेवे तु स्थालोपाकाः प्रकीर्तिता। अन्यत्र पितृयज्ञस्तु सोपरान्हे विधीयते ।
शुभं भूयात् ॥ संवत् १८१६ शाके १६८१ पासोजकृण . भृगुवासरे ॥ इदं पुस्तक रघुरामस्य ॥ श्रीरस्तु।