________________
234
Kalpasūtras
पांसुरे स्वाहा ॥ विष्णव इदं ॥ भू स्वाहा ॥ अग्नय इदं ॥ भुवः स्वाहा ॥ वायव इदं ॥ स्व. स्वाहा ।। सूर्यायेदं॥ भूर्भुवः स्वः स्वाहा ।। प्रजापतय इदं ॐ च मे स्वरश्च मे यज्ञोप च ते नमश्च ।। यत्ते न्यूनं तस्मै त उप यतेतिरिक्तं तरमै ते नमदः ।। संस्थाजपेनोपस्थाय तीर्थेन निष्क्रम्यानियमः॥ अनियमः॥ संतिष्ठते दर्शपौर्णमासहाँत्रं ॥ लिखितमिदं संपूर्णम् ॥
यज्ञेश्वरनमस्कारे तत्स्येदं पुस्तकं ॥ On fol. 10 । पत्रे २० ॥ अथ दर्शपूर्णमासहौत्र आश्वलायन प्रयोगप्रारंभः ।
Darsapūrņamāsești
दर्शपूर्णमासेष्टि
No. 255 Size - 8t in. by 4 in.
531
1882-83
Extent -21 leaves%; 8-9 lines to a page; 20-25 letters to a line.
Description --- Modern paper; Devanāgari characters; new in appear
ance; handwriting careless and not uniform but clear and legible; folios numbered in both margins; edges of some folios _slightly worn out and moth-eaten; fol. 3 missing; incomplete.
Age - Modern
Author - Not mentioned
Begins — fol. 10
श्रीगणेशाय नमः॥ अथ दर्शपूर्णमासेष्टिः ॥
पूर्वां पौर्णमासीमुत्तरां वोपवसेत् ॥ अद्यन्वाधान अध्वर्युर्यजमानो वा इति सूत्रं ।। श्रीयज्ञपुरुषाय नमः ॥ अ ... तो बद्ध शिखो दर्भपाणिः सकल्पोद्धरणविहारणादिस्मरणदेवताभिध्यानाग्यन्वाधान ब्रह्मवरणप्रणीताप्रणयनपरिस्तरणपात्रासादनानि कुर्यात् ॥ यजमानः ॥ श्रीपरमेश्वरप्रीतये पौर्णमासेष्टयाहं यक्षे॥ etc.
Ends (abruptly)- fol. 220
अध्वर्युः श्राव्य प्रत्याश्रावित आह यज वषदकृते जुहोति यज इदं तनुनपातेन मम द्वौ मम द्वे तस्य योस्मांव्देष्टि यं च वयं द्विष्मः अपचितिमान् भुयासं॥