________________
178
Author Not mentioned
Begins – fol. 16
fol. 124 इति वैश्वदेवं पर्व समाप्तं ॥
Ends -- fol. 804
श्रीगणेशाय नमः ||
॥ अथ चातुर्मास्यान्युच्यते ॥
॥ तत्र फाल्गुन्यां पौर्णमास्यामारभ्य । प्रथमप्रयोगे मातृपूजाभ्युदयिकचतुर्द्दश्यामेव कृत्वाऽन्वारंभणीयेष्टिं कुर्यात् । etc.
fol. 350 इति वरुणप्रघासाख्यं द्वितीयं पर्व समाप्तं ॥ fol. 620 इति सामकमेधाख्यं तृतीयं पर्व समाप्तं ॥
Age
Kaipasutras
Size -
चातुर्मास्यानि
No. 191
-
अग्निः सोमो वरुणो मित्र इंद्रो बृहस्पतिः ॥ सविता पूषा सरस्वती त्वष्टा ॥ इदं हविः अजुषंतावीवृधत ॥ मद्दो ज्यायाशक्रंत देवा इत्यादि सिद्धमिष्टि संतिष्ठते ॥ यंयष्टौ मित्रविदेष्टिः समाप्ता ॥ ॥ संवत् सप्तदशअष्टचत्वारिंशत्तमे वर्षे फाल्गुनसितनवम्यां तिथौं भोमवासरे अथेह श्री सुदामापुरीवास्तव्ये सारस्वतज्ञातीयभट्टश्री ५ दामोदर सुतहरीकृष्ण लिखितं ॥
पिस्सोरानागरज्ञातीयव्यासश्री ५ केशवसुत -अग्रिहोत्रीव्यास श्री५ रामजी पठनार्थं ॥ शुभं भवतु || मंगलमस्तु सर्वजगत् ॥ श्री ॥ ॥ छ ॥
91 in. by 4 in.
Extent – 11 leaves ; 13 lines to a page; 45 letters to a line.
Description 1 - Country paper; Devanāgari characters; old in appearance; handwriting small but clear, legible and uniform; borders ruled in double black lines; red pigment used for marking: folios pasted with paper-slips; complete.
Appears to be old
Author Bhavasvamin
Căturmāsyāni
14
1883-84