________________
A. Srauta Works
Begins - fol. 10
__ श्रीगणेशाय नमः । श्रीभार्गवाय नमः । सोमेन यक्ष्यमाणस्य यस्य पित्रादयस्खाया। नेजिरे सोमयागेन स स्याद्विच्छिन्नसोमपः ॥ १ ॥ आलभेत स ऐंद्राग्नमवशीर्णगवं पशुं। यस्य वेदश्च वेदी च विछियेते त्रिपूरुष ॥ २॥ स वै दुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः ।
विछिन्न सोमपानो वा दुर्ब्राह्मणमुदाहृतः ॥ ३ ॥ etc. Ends - fol. 150
कुर्याच्चोभयतःपाशां रज्जु मध्ये च लक्षणं ।। पाशावंतिमयोः क्षिप्त्वा दक्षिणाकृष्य लक्षणं ।। २५५ लक्षणे लक्षणं कृत्वा पाशौ मध्यमके क्षिपेत ॥ लक्षणं दक्षिणाकृष्य शंकुरिष्टावधेर्भवेत् ॥ एष त्रिंशकुमार्ग स्यात् धिष्ण्योपरवकादिषु ।। ॥ इति श्रीसोमे गोपालकारिका समाप्ता॥
॥ श्रीभार्गवार्पणमस्तु । Reference - Mss. - Aufrecht's Catalogus Catalogorum:- For described
Mss. of this work see I. O. Cat. No. 440 and B. B. R. A.S. Cat. Vol. II No. 572.
143
चातुर्मास्यानि
Cāturmāsyāni No. 190
1880-81 Size - 8} in. by 3 in. Extent - 80 leaves; 8 lines to a page; 30 letters to a line. Description - Country paper; Devanāgari characters; not very old in
appearance; handwriting clear, legible and uniform; borders ruled in two double black lines; edges of some folios slightly worn out; complete.
The Ms. has been copied by one Harikrsna son of Dāmo
dara of Sudamapuri. Age-Samvat 1748
...23