________________
A. Srāuta Works
167
Ends (Text)- fol. 187b
स्वाध्यायदर्शनात् Ends (Comm.)- fol. 1870
स्वाध्यायदर्शनादन भवति । दृष्टं हि शांत्यकरणे । ऋचं वाचं प्रपद्य इत्येवमादि। तस्मादत्र भवति । एतच्च द्वारापिधानोत्तरकाल पूर्व। सर्वमासंधी करोतीत्यतः प्रागंत्यं । समाते हि प्रवर्ये पुनः क्रियते । तत्र क्रियमाणमुत्तरार्थ भवति । स्वाध्यायदर्शनादिति ॥ छ । छ ।
इति कर्कोपाध्यायकृतौ कातीयत्र विवरणे ॥ षड्विंशतिमोध्यायः छ । शुभं भवतु ॥छ ।
Then follow two verses and then श्रीयज्ञपुरुषाय नमः । श्रीरामाय नमः॥ छ ॥ श्री॥ संवत् १६१३ वर्षे चैत्रशुदि ८ रवौ श्रीश्रीमालज्ञातीय दुबे भातीयात्मज
स्यनीकाकेन लिखितं पुत्रपौत्राणामध्ययनार्थ । छ Reference - See No. 370/1883-84.
कात्यायनसूत्रव्याख्यान
Kātyāyanasūtravyākhyāna
75
No. 179
1891-95 Size - 11s in. by 4g in. Extent-38 leaves%3; 12 lines to a page; 42 letters to a line. Description-Country paper; Devanagari characters; yellowish in
appearance; handwriting clear, legible and uniform; borders ruled in double black lines; folios numbered in right-hand margins only; the Ms. contains commentary on the 20th Adhyāya of Kātyāyanaśrautasūtra.
Age - Appears to be old Author - Devadattayājñika, son of Prajāpati Begins - fol. 10
॥श्रीः ॥ नमः श्रीदुण्ढिराजाय नमः ।। ___ श्रुतिमंत्रपाठानुसारिणा आचार्येण सौत्रामण्यनुविहिता । इदानीं श्रुति. मंत्रपाठानुसारेणैवाश्वमेधमनुविधत्तं ॥ छ ॥ राजयज्ञोश्वमेधः सर्वकामस्य ।