________________
166
Kaupasutras
चतुर्थोऽध्यायः ॥ शुभं भवतु ॥ संवत् १७८७ वर्षे मार्गशिरशुध ९ सोमे
गरज्ञातीयऽव्यवपुरुषोत्तमसुतसदाशिवको ... रार्कन्यलिखितं ॥ ॥ श्रीविश्वनाथाय नमः।
यादृशं पुस्तकं दृष्टवा ... दोषो न दीयते ॥१॥ कल्याणमस्तु ॥ श्री॥
श्री ।। ग्रंथसंख्या २२६८ ॥ श्री॥ ग्रंथसंख्या २६५ भाषारिणीदत्तं ॥ Reference - See No. 68(1)/1887-91.
कात्यायनीयसूत्रविवरण
Kātyāyaniyasūtravivaraña
73 No. 178
1891-95 Size - 101 in. by51 in. Extent — 187 leaves; 21 lines to a page; 45-50 letters to a line. Description-Country paper; Devanagari characters with पृष्ठमात्राs; old
in appearance; handwriting very small and somewhat careless but clear, legible and uniform; borders carelessly ruled in double black lines; red pigment used for marking; edges slightly worn out; the Ms. contains both text and commentary;
it contains Adhyāyas 1-26; complete. Age - Samvat 1613 Author of Text - Kātyāyana
,, , Comm. - Karkopādhyāya Begins ( Text)- fol. 10
___अथातोधिकारः etc. Begins (Comm.)- fol. 10
॥ ॐ नमो विघ्नराजाय । त्रयीसुसंवृित्तिविवेकनिर्मलाः समग्रनिःश्रेयससिद्धिहेतवः । समस्तशास्त्रार्थसतत्वबोधिका जयंति कात्यायनपादपांसवः ॥ १ ॥ छ ।
अथातोधिकारो व्याख्यास्यत इति सूत्रशेषः । शास्त्रवतारसंबंधप्रयोजना. भिधानं पौर्णमासादौ कृतमिदानी पदपदार्थमात्रव्याख्यानं क्रियते । etc. fol. 204 इति कात्यायनीयसूत्रे विवरणे परिभाषा समासः प्रथमोध्यायः ॥ १॥ fol. 431 इति कात्यायनीयसूत्रविवरणे कर्कोपाध्यायकृतौ द्वितीयोध्यायः समाप्तः ॥
२॥