________________
162
Kalpasūtras
Author of (Text) - Kātyāyana
, , (Comm.)-Devayajnika, son of Prajapati ? Bégins (Text) — fol. 10
॥ श्रीगणेशाय नमः ।। होतृषदनं कृत्वापरेण घेदि५ श्रोणिं वोत्तरेणेध्मात्समिधमादायान ये समि
ध्यमानायानुबूहीत्याह | etc. Begins (Comm.) -- fol. 10
अध्वर्युः वेदिमपरेण वेदैः पश्चाद् गार्हपत्याहवनीययोरंतराले होतृषदनं कृत्वा होतुरुपवेशनार्थ वरणादिवृक्षंजशुष्ककुशैरास्तीर्णमासनं स्थापयित्वा अथवा वेदिश्रोणिमुत्तरेण होतृषदनं स्थापयित्वा तत एहि होतरित्येवं होतारमामय होतरि तत्रागते सतीध्मादेको समिधमादाय हस्ते गृहीत्वाऽग्नये समिध्यमाना.
यानुब्रूहीत्येवं होतारं प्रत्याह प्रबोति !: etc. Ends (Text) — fol. 550
ब्राह्मणं तर्पयितवै ब्रूयाद्यज्ञमेवैततर्पयतीति श्रुतेस्तर्पयतीति श्रुतेः॥ Ends (Comm.)-fol.57a
विहितद्रव्याद्यलाभे नित्यलोपो न कार्यः ।। तदाह बौधायनः ॥ यस्य नित्यानि लुप्तानि तथैवागंतुकानि च । विपापस्थोपि न स्वर्ग गच्छेत्तु पतितो हि सः॥ तस्मात्कंदः फलैर्मूलमधुनाथ रसेन वा॥ नित्यनित्यानि कुर्वीत न च नित्यानि लोपयेदिति ॥ ८
इति श्रोत्रिरग्निचित्सम्राटस्थपतिमहायाज्ञिकश्रीपतिसुतमहायाज्ञिक श्रीदेव. कृते कात्यायनसूत्रव्याख्याने तृतीयोध्यायः समाप्तः ॥ श्रीयज्ञेश्वरार्पणमस्तु।
छ । छ। शक १८०८ Reference - See No. 68(i)/1887-91.
-
-
-
20
कात्यायनसूत्रव्याख्यान
Kātyāyanasūtravyākhyāna No. 175
. 1886-92 Size - 100 in. by 43 in. Extent - 121 leaves; 11 lines to a page; 40 letters to a line.
Description-Country paper; Devanagari characters; not old in appear
ance; handwriting clear, legible and uniform; edges on the