________________
A. Srauta Works
161
Begins (Comm.)-fol. 10
__ श्रीगणेशाय नमः॥
॥ भाचार्येणाध्वर्युर्वेदविहितानि पौर्णमासादीनि पितृमेधांतानि नित्यांगोपेतानि कर्माण्युक्तानि ॥ तदनंतरमुद्गातृवेदविहितान्येकाहाहीनसत्राणि च ॥ इदानीं तेष्वेव कर्मसु विहितान्यथाकरणदोषनिवृत्यर्थानि नैमित्तिकांगानि
प्रायश्चित्तापरपर्यायाणि वर्नु पूर्व तेषामनुष्ठानप्रकारमाह ॥ Ends (Text)- fol. 124a
___ ब्रह्मा प्रायश्चित्तानि जुहुयादनादिष्टानि ब्रह्मा विलिष्ट संदधातीति श्रुते
स्त्रिदेवसंयोगाच्च त्रिदेवसंय्योगाच्च ।। Ends (Comm.) - fol. 1250
अस्तु तं चेत्पर्यायैरभिन्युच्छेत्पंचभिः स्तोमै होकेभ्यः स्तुवते स्तोत्रियानुरूपांच्छस्त्वोच्छमुखानां जगतीनां च द्वे दे शंसेयुन्नित्याः परिधानीयाः कृत्स्ना पर्यायहोने वा प्रथमानां प्रथमैः पर्यायानां । मैत्रावरुणाय ब्राह्मणाच्छ सिनेतुमद्धयमानामच्छावाकायोत्तमानां त्रीण्याश्विनं षष्टिशतानीति ॥छ। ।।१४ ॥
इति श्रीत्रिरग्निचित्सम्राटस्थपतित्रि शत्क्रतुकृन्महायाज्ञिकश्रीश्रीप्रजापति पुत्रेण याज्ञिकश्रीदेवकृते कात्यायनसूत्रव्याख्याने पञ्चवि५ शतिमोध्यायः॥२५॥ समाप्तम्: ।। संवत् १८४८ ज्येष्टकृष्णत्रयोदशी १३ चंद्रवासरे लेखकपाठलिखितं प्रल्हाददासश्रीरामदासस्य दासः भन्नपृष्टिकटिग्रीवा ...... एवं वदति पुस्तकं २
74
। कात्यायनश्रौतसूत्र
Kātyāyanaśrautasūtraव्याख्यान
vyākhyāna No. 174
1884-87 Size - 138 in. by 4g in. Extent — 57 leaves; 8 lines to a page; 48 letters to a line. Description - Modern paper with watermarks; Devanāgari characters;
new in appearance; handwriting clear, legible and uniform: folios numbered in both margins; yellow pigment occasionally used for corrections; the Ms. contains both text and commen
tary; it contains the third Adhyāya only, Age-Saka 1808
..21