________________
A. Srauta Works
129
शुक्ल ५ गुरौ दीक्षितसदाशंकरात्मज-भद्रशंकरेणालेखि ।। त्रिपाठी-हरीनारायणसुत-गिरिजाशंकरपठनार्थ
पद्धति
कात्यायनश्रौतसूत्र
Kātyāyanasrauta sūtrapaddhati
26 No. 143
1886-92 Size - 83 in. by 4g in. Extent --- 96 leaves; 9 lines to a page; 24 letters to a line. Description -- Country paper; Devanagari characters; not very old in
appearance; handwriting clear, legible and uniform; borders ruled in double red lines; folios numbered in the right-hand margins only; fol. 660 blank; edges slightly worn out; moth
eaten; the Ms. contains the 5th Adhyāya only. Age- Samvat 1869. Author-Yajnikadeva, son of Prajapati.
Begins - fol. 10
॥ श्रीगणेशाय नमः॥ अथ चातुर्मास्यानां पद्धतिर्लिख्यते ॥
तत्र प्रथमप्रयोगे मातृपूजापूर्वक आभ्युदयिकं श्राद्धं ॥ तेषामारंभः फाल्गुन्या पौर्णमास्यां वा ।। शाखांतराच्चैध्यां वैशाख्यां वा ।। तत्र पौर्णमास्या
इच्छयान्वारंभणीया ॥ etc. fol. 124 इति श्रीयाज्ञिकश्रीदेवकृतपद्धतौ वैश्वदेवपर्व समाप्तं ॥ fol. 39b इति याज्ञिकश्रीदेवकृतौ कात्यायनकपद्धतो वरुणप्रघासाः समाप्ताः॥ fol. 724 इति विरग्निचित्सम्राटस्थपतिमहायाज्ञिकश्रीप्रजापतिसुतयाज्ञिकदेवकृतौ
कात्यायनसूत्रपद्धतौ ऐष्टिकानि प्रतिपर्व चातुर्मास्यानि समाप्तानि ।
Ends - fol. 956
भाज्यभागानंतरं अग्निः सोमो वरुणो मित्र इंद्रो बृहस्पतिः सविता पूषा सरस्वती त्वष्टा । उपांशु । हविरजुषतावीवृधंत महो ज्यायोक्रत देवा
भाज्यप इत्यादि । छ॥ त्रयोदशी कंडिका। --17