________________
128
Kaipasutras
इति श्रीयाज्ञिकदेवकृतायां कात्यायनसूत्रपद्धतौ आदिमोऽध्यायः समाप्तः॥ ॥ श्री ॥ छ ।
संवत् १७९८ वरषे पौषमासे शुक्लपक्षे दशम्यां तिथौ सोमवासरे ऽयेह श्रीसूर्यपुरवास्तव्य - आभ्यंतरनागरज्ञातीय - ईश्वरजीदीक्षितेन लिषितं ॥ शिवमस्तु । श्रीयज्ञपुरुषः प्रीयतां ॥ श्रीरस्तु॥ ॥ ॥
कात्यायनश्रौतसूत्र
Kātyāyanaśrautasūtraपद्धति
paddhati
25(1) No. 142
1886-92 . Size - 81 in. by 4g in. Extent -30 leaves; 9 lines to a page; 25 letters to a line. Description - Country paper; Devanāgari characters; not very old in
appearance; handwriting bold, clear, legible and uniform ; folios numbered in right-hand margins; the Ms. is divided into two parts. The first part contains the commentary on the 2nd Adhyāya of the Kātyāyanasūtra and the second contains the commentary on the 3rd Adhyaya; separate pagina
tion for each. Age - Samvat 1868 Author - Yājñikadeva, son of Prajāpati Begins — fol. 10
॥ श्रीगणेशाय नमः॥ अथ दर्शपौर्णमासयोः पद्धतिलिख्यते ॥ ‘कृताधानस्याधानानंतरं ॥ प्रथमपौर्णमास्यां मातृपूजापूर्वकमाभ्युदयिक श्राद्ध।। ततो मुख्यायामेव पौर्णमास्या सद्योन्वारंभणीयेष्टिः तदनंतरं पौर्ण
मासस्यारंभ।। etc. Ends - fol. 30a
ततोऽध्वयुः पाहि मामिति स्वात्मानं हृदये आलभते ॥ तत उदकोपस्पर्शनं ॥ अस्मिन्काले वा यजमानस्य व्रतग्रहणं॥
इति श्रीविरग्निचत्संम्रांटस्थपति-त्रिंशत्क्रनुकृन्महायाज्ञिकश्रीप्रजापतिसुतदेवकृतायां कात्यायनसूत्रपद्धतौ द्वितीयोध्यायः ॥ संवत् १८६८ प्रथमवैशाख