________________
116.
Kaipasutras
अथत्तोधिकारः फलयुक्तानि कर्माणि सर्वेषा भविशेषान्मनुष्याणां वारंभसामर्थ्याऽदंगहीनाश्रोत्रियर्षढशूद्रवज्यं ब्राह्मणराजन्यवैश्याना श्रुतेः etc. fol. 12° इति कात्यायनसूत्रे द्वितीयोध्यायः ।। २ ॥ Ends - fol. 34a
___ त्वष्टा रूपाणी रूपकृद्रपपती रूपेण पशूनमस्मिन्यज्ञे मयि दधातु स्वाहेति वा राजो संयाज्य सहस्रवत्यौ वा नू नो रास्व सहस्रवत्तोकवसुष्टिमद्वसु॥ घुमदग्नेसवीर्य वर्षिष्ठमनुपक्षितं । उत नो ब्रह्मविष उक्थेषु देवहूतमः॥ शन्नः शोचा मरुधोग्ने सहस्त्रसातभ इति दश दक्षिणा सहस्रं वां सहस्रं वा॥
इति कात्यायनीये श्रौतसूत्रे पंचमोध्यायः समाप्तः॥ ६॥ छ । छ ।
श्रीकृष्णार्पणमस्तु । श्रीरामचंद्रार्प(ग)मस्तु Reference -See No. 71/1884-86.
कात्यायनश्रौतसूत्र
Kātyāyanaśrautasūtra
41 No. 130
1919-24 Size — 83 in. by 4 in. Extent-118 leaves; 8 lines to a page; 22 letters to a line. Description - Country paper; Devanāgari characters; old in appear
ance; handwriting clear, legible and uniform; borders ruled in double black lines; red pigment used for marking; yellow pigment used for corrections; folios numbered in right-hand
margins; moth-eaten; the Ms, contains Adhyāyas 12-26. Age-Samvat 1678 Author — Kātyāyana Begins - fol. 10
श्रीगणेशाय नमः ज्योतिष्टोमधर्माऽएकाहद्वादशाहयोः ॥ तद्गुणदर्शनात्प्रथमस्य व्रात्यस्तोमसायष्कृषु वचनादग्निष्टत्सु चैके द्वादशाहः सत्रमहीनश्चासत उपयंतीति सत्र
लिंग etc. fol. 74 इति कात्यायनसूत्रे द्वादशोध्यायः ॥ १२ ॥ fol. 100 इति कात्यायनसूत्रं त्रयोदशोध्यायः ॥१३॥