________________
A. Šrauta Works
iis
Age - Saka 1762 (1722) ? Author - Kātyāyana Begins — fol. 10
श्रीगणेशाय नमः। .
अथातोऽधिकारः फलयुक्तानि कर्माणि etc. as in No. 6/1892-95. _fol. 70 इति कात्यायनसूत्रे प्रथमोध्यायः ___fol. 160 इति कात्यायनसूत्रे द्वितीयोध्यायः समाप्तः ।। Ends - fol. 89b
पूर्वेण यूपं परीत्यापरेण चेत्प्रशास्तुईक्षिणत आस्ते परेण धिदम्यानितरे ने... ष्टा चविस ५ स्थितसंचरः प्रशास्तृधिष्ण्यं चोत्तरेणा पवमाने स्व५ स्वमितरे स्वर स्वमितरे ॥१॥
इति कात्यायनसूत्रे एयादशोध्यायः । ११॥ इति पूर्वार्द्ध समाप्तः : ॐ ज्योतिष्टोमधर्मा एकाहद्वादशाह ॥ सके १७०२२ रौद्रनामसंवत्सरे भाषाढे मासे सिते पक्षे द्वितीयायां इंदुवासरे तहिने लिखितं ग्रंथं कुलदेच्या
प्रसादतः ॥ छ छ छ Reference - See No. 71/1884-86.
कात्यायनश्रौतसूत्र
Kātyāyanaśrautasūtra No. 129
.52
1895-1902 Size - 9t in by 5t in. Extent - 34 leaves; 10 lines to a page; 25 letters to a line. Description - Thick country paper; Devanagari characters; old in
appearance; handwriting bold, clear, legible and uniform; folios numbered in right-hand margins only; leaves slightly
brittle; the Ms. contains Adhyāyas 1-5. Age - Appears to be old Author - Kātyāyana Begins - fol. 10
___श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः ॥ श्रीकात्याय नमः । ॐम् ॥ .