________________
Å. Srauta Works
109 कात्यायनश्रौतसूत्र
Kātyāyanaśrautasūtra
_365 No. 122
1883-84 Size — 9} in by 3} in. Extent -- 79 leaves; 7-8 lines to a page; 32-36 letters to a line. Description - Country paper; Devanāgari Characters; not very old in
appearance; handwriting small but clear, legible and uniform; borders ruled in double black lines; folios numbered in the right-hand margins only; edges of some folios slightly worn out; yellow pigment occasionally used for corrections; foll.
25, 26, 47, 48 missing; the Ms. contains Adhyāyas 12–26. Age -- Does not appear to be very old Author - Kātyāyana Begins - fol. 10
श्रीगणेशाय नमः॥ ||ज्योतिष्टोमधर्मा एकाद्वादशाहयोस्तदणदर्शनात्प्रथमस्य वात्यस्तोमः साद्यः क्रेषु वचनादप्रिष्टुत्सु चैके द्वादशाहः सत्रमहीनश्चासत उपयंतीति सबलिंग fol. 50 इति श्रीकात्यायनसूत्रे द्वादशोध्यायः ॥ १२ ॥
fol. 7° इति श्रीकात्यायनसूत्रे त्रयोदशोध्यायः ।। १३ ॥ छ Ends - fol. 83a
सविता प्रथमेहन्निति च प्रत्यहमवकाश्यस्य प्रज्यान प्रथमयज्ञे ॥ यावती द्यावापृथिवी इति दधिधर्मग्रहणं मयित्यदितिभक्षणं त्विषः संवृगिति च महाव्रतीये ॥ चावाले मार्जन शांतिकरणमायं तयोः स्वाध्यायदर्शनास्वाध्यायदर्शनात् ।। ७॥ छ । ॐ ब्रह्म ॥
॥ इति श्रीमत्कात्यायनसूत्रे षइविंशतिमोध्यायः ॥ २६ ॥ शुभमस्तु जगतः ॥ ॥ श्रीगणेशाय नमः ।।
पार्थिवे वत्सरे काश्यां श्रीकृष्णतनयेन च ।
अनंतपाठकाख्यस्यानुजेन लिखितं त्विदं ॥ fol. 830 रामकृष्णसुतशंकरसूनुकृष्णसूनुतनयो निजवंशे ॥
रामकृष्ण इति कीर्त्तिततेजास्तस्य पुस्तकमिदं श्रुतिसारं ॥१॥
पुण्यग्रामनिवास्यनंतपाठकानामिदं कात्यायनसूत्रमुत्तरार्द्धम् Reference - See No. 71/1884-86.
-
-
-