________________
108
Kalpasūtras
Extent - 206 (94+112 ) leaves; 5 lines to a page; 40 letters to a life. Description - Modern paper with watermarks; Devanāgari characters; new in appearance; handwriting beautiful, clear, legible and uniform; borders ruled in triple red lines and edges in double; red pigment used for marking the portion; yellow pigment used for corrections; folios numbered in both margins; the Ms. is divided into two parts the first part or gaf contains Adhyāyas 1-11 and the second part or उत्तरार्द्ध contains Adhyāyas 12-26; separate pagination for each part; complete. The Ms. copied by one Śivarama Kṛṣṇa Parkhi.
Age -
Saka 1753
Author -- Katyāyana
Begins -
Ends
fol. 1b
श्रीगथेशाय नमः ॥
॥ अथातो धिकारः फलयुक्तानि कर्माणि सर्वेषामविशेषान्मनुष्याणां वारंभमामर्थ्यादंङगहीना श्रोत्रियखं ... शूद्रवजें ब्राह्मणराजन्यवैश्याना श्रुते स्त्रीन्वाविशेषादर्शनाच्च रथकारस्याधाने नियतं च नाभावादिति वात्स्यो etc. fol. 936 इति कात्यायनसूत्रे एकादशोध्यायः । इति पूर्वार्द्ध समाप्तमिति ॥ छ शुभं भवतु ॥ छ रामचंद्राय नमः
--
fol. 110o (2048)
महाव्रतीये चत्वाले मार्जनं शांतिकरणमाद्यंतयोः स्वाध्यायदर्शनात्स्वाध्यायदर्शनात् ॥ ७ ॥ छ ॥
इति कात्यायनसूत्रे षडविंशतितमोध्याय
॥ छ ॥ छ ॥ शके १७५३ खरनाम संवत्सरे उत्तरायणे शशीऋतौ मासोत्तम पौष कृष्ण ११ मंदवासरे भुलेश्वरसविधे मुंबईक्षेत्रे प्रथमप्रहरे समाप्तं ॥ छ ॥ इदं पुस्तकं सखाराम बाबाजी वहारे अग्निहोत्री पुणेकरस्येदं ॥ छ ॥ हस्ताक्षर शिवराम कृष्ण पारखि कसबे कडूस हल्लि वस्ती मुकाम मुंबई ॥ ॥ तैलाद्वक्षे... यत्नेन परिपालयेत् । यथा दृष्टं तथा लिखितं लेखकेनास्ति दूषणं ॥ छ ॥ छ ॥
Reference - See No. 71 / 1884-86.