________________
4. Srauta Works
103 मध्यानोपनतमव्रणमभावे खदिरबिल्वरोहीतकान खदिराभावे सोम इतरा ...
... etc. Ends abrupty - fol. 40
मनकृति हृदयमभिधार्य शवं पश्वसीव पावहृत्वा दक्षिणतः प्रतिप्रस्थातो वेद्यां प्तक्षशाखास्ववद्यति जुहपभृतोरुपस्तृणीते वसाहोमहवा पायां च मनोतायै हविषोवदीयमानस्यानुबूहीत्युक्ते चोरवद्यति यथोक्त द्विढिरवशेषे
गुदतृतीये वपावद्धिरण्य रेडसीति वसां गृहीत्वा द्विरभिधार्य प्रयुतमिति पार्श्वन ... ... स५ सृजत्यसिना वा शेषमिडापात्यामा ......
Reference -Mss. - Aufrecht's Catalogus Catalogorum:-i, 9103; (the
present Ms.).
कात्यायनपशुबन्धसूत्र
व्याख्या
Kātyāyanapaśubandhasūtravyākhyā
361 1883-84
No. 116
Size -8 in. by 4g in.
Extent-3 leaves; 12 lines to a page; 34 letters to a line.
Description - Country paper; Devanāgari characters; old in appear
ance; handwriting careless but clear, and legible; incomplete.
A Commentary on Kātyāyanapaśubandha sūtra. Age — Appears to be old Author - Not mentioned
Begins - fol. 1a
श्रीसितारामचंद्र हनुमान् ॥ तस्मात्कौसोन्य एव । अंगान्यबत्यभंजन् । ततः पशुशरीरादध्वर्युरंगानि हृदयादीन्यवद्यति अवखंडने । शरीरात्पृथ
करोतीत्यर्थः etc. Ends-fol. 36
पशुदेवतायै पुरोडाश एकादशकपालः । अत्र पशुदेवतायै एकादशकपालः पुरोडाशो भवंति । यद्देवत्यः पशु भवति तद्देवत्यं पुरोडाशमनु निर्वपतीति श्रुतत्वायद्देवत्यपशुस्तद्देवत्य एव ......