________________
102
Kalpasūtras
अथ ऐष्टिकैकाहिकचातुर्मास्यप्रयोगो लिख्यते ॥
तत्र शाखांतरसूत्रं ॥ अथवाप्येकपर्वण्येकपशौ चैद्राग्नेयं पराचिहवींप्युपकूतेला पित्र्यां त्र्यंबकावं अनुयाजप्रभृतिमनोतादि पशुना वा ॥ etc. fol. 8° समासान्यैष्टिकानि चातुर्मास्यानि ॥ छ ।
fol. 114 इत्यैकाहिकहौत्रं समाप्त ।। Ends - fol. 110
भूरसीति मंत्रेण भूमिं ॥ यस्य कर्मेति कर्म ॥ इदं विष्णूरित्यनंतं ॥ विश्वकर्मन्द विषेति विश्वकर्माणं ॥ ततो ध्युक्तलाजासक्तुभिः पृथिव्यै बलिं दद्यात् ॥ भूमिरसि. सीहि ॥ भूम्यै नमः दध्युक्तलाजसक्तुबलिं समर्पयामि ततो गंधाक्षतपुष्पतांबुलादिभिर्ब्राह्मणान्पूजयेत् ।।
अन्वाहार्यश्च सप्तैव गावः षट् ऋषभस्त्रयः॥ सीरं तु षडगवं चैव श्वेतोश्वः सौर्य उच्यते ॥ चातुर्मास्ययागे तु दक्षिणाः परिकीर्तिताः॥
कात्यायनपशुबन्धसूत्र
Kātyāyanapaśubandhasūtra
360 No. 115
1883-84 Size -9 in. by 38 in Extent -4 leaves; 10 lines to a page; 32 letters to a line. Description - Modern paper with watermarks; Devanagari characters%3B
new in appearance; handwriting clear, legible and uniform ; borders ruled in double red lines; red pigment used for
marking; yellow pigment used for corrections; incomplete. Age -Modern Author - Kātyāyana
Begins -- fol. 1a
श्री॥ हरिः ॐ३॥ पश्विज्या संवत्सरे संवत्सरे प्रावृष्टयावृत्तिमुखयो । गृहेषु पूपाहुतिं जुहोति चतुर्ग्रहीत स्रवेण वोरुविष्णवित्याज्यशेषमादाय सतक्षा गच्छति यूपमभिमृशत्यत्यन्यानिति प्रातिष्ठनभिमंत्रयते वा पालाशं बहुलपर्णमनुष्काप्रमूर्ध्वसकलशाख