SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Ends ( Text ) - fol. 130 Chandas सुगुरुवचनदीपैर्दशितं तत्वरूपं मम हृदयगृहांतेनुग्राहार्थं तदेव भृशमहमभिधास्ये वालबोधि निर्मलं प्रसन्नं निजपठननिमित्तं बालबोधाय चैव अहं कविकालिदासः तत् श्रुतबोधं श्रुतबोधनामध्येयं अविस्तरं विस्तारात् रिक्तं कथयिष्यामि etc. Ends (Comm.) - fol. 13b Age - चत्वारो यत्र वर्णा प्रथममलयदः षष्टकस्सप्तमोपि द्वौ तावत्षोडशाचौ मृगमदमु षोडशांन्त्यौ तथान्यौ रम्भास्तम्भोरुकान्ते मुनि मुनि मुनिभिर्दश्यते यद्विरामो वाले वंद्यैः कवीन्द्रैस्सुदति निगदिता स्रग्धरेयं प्रसिद्धा । ४१ । इति श्रीपण्डितवररुचिविरचिता श्रुतबोधाख्यः छंदोग्रंथस्समाप्तः - Not very old. 19 हे बाले षोडशाब्दे हे सुतनु हे सुंदरांग कवीन्द्रैः सा स्रग्धरेति मिगदिता कथिता किंभूतैः कवीन्द्रेः वन्यैः पूज्यैः कीदृशी स्रग्धरा प्रसिद्धा लोके विख्याता इति स्रग्धरा नाम छंदः यद्यपि छंदांसि भूयांसि वर्तन्ते परपत्रप्रसिद्धा. म्येव कानिचित् उक्तानि अन्यानि च वृत्तरत्नाकरादिभ्योव सेयाति ... भ्रूणं ना ......... स्रग्धरा कीर्तितेयम् sssss ॥ इति श्रीश्रुतिबोधटीका नाम शास्त्रबोधिनी समाप्ता संवत् ३९ आषाडे श्रुतबोध with टीका No. 231 Size — 9 in. by 4g in. Extent – 6 leaves ; 17 lines to a page ; 45 letters to a line. - Description – Country paper; Devanāgari characters with पृष्ठमात्राs; handwriting small but clear, legible and uniform; borders ruled in double black lines; folios numbered in right hand Margins; yellow pigment used for corrections; both Text and Commentary complete. 257 Author of the Text - Kalidasa. Śrutabodha with Commentary 463 1892-95 of the Comm. — Harsakirti. Subject — Chandas. ...33
SR No.018128
Book TitleDescriptive Catalogue Of Manuscripts Vol 03 Part 01
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1990
Total Pages280
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy