SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 192 Jaina Literature and Philosophy 164. Begins.- fol. 3* किं कर्पूरमयं सुधारसमयं किं चंद्ररोचिर्मयं ॥ किं लावण्यमयं महामणिमयं कारुण्यके वल](ली)मयं ॥ विश्वानंदमयं महोदयमयं शोभामयं चिन्मयं ॥ शुक्लध्यानमयं वपुर्जिनपतेर्स्याद् भवालंबनं ॥१॥ Ends.- fol. 30 इति जिनपतिपार्श्व() ॥ पार्श्वपाश्वांख्ययक्षः __प्रदलितद्रु(दु)रितौधः प्रीणितप्राणसंघ(ः)। त्रिभुवनजनवांछादानचिंतामाणि(णी)कः ॥ शिवपदतरुबीजं बोधिबीजं ददातु ॥ ११ ॥ द्वति श्रीचिंतामणिपार्श्वस्तुति()॥ Reference.-Published in Prakaranaratnakara (Vol. I, pp.574-575) published in A. D. 1903 and also in Atmakalyāna-mālā (pp. 9-11). to Iचिन्तामणिपार्श्वनाथ Cintamani-Parsvanathaस्तोत्र stotra No. 165 925( ). 1892-95. Extent.- fol. 175 to fol. 1770. Description.- Complete; II verses in all. For other details see Istopadeśa No. 925 (1). 1892-95.. Begins.- fol. 175 ॥ श्रीचिंतामणिपार्श्वनाथस्तोत्र लिष्यते ॥ किं कर्पूरमयं सुधारसमयं किं चंद्ररोचिर्मयं । किं लावण्यमयं महामणिमयं कारुण्यकेलीमयं । विस्था(श्वा)नंदमयं महोदयमयं सो(शो)माम(यं) चिन्मयं । शुक्लध्यानमये वर्जिनपतेर्स्याद् भवालंवणं ॥१॥ etc. 20 " Ends. - fol. 177 गीर्वाणदुमकामधेनुमणयस्तस्यांगणे रंगिणो देवा दानवमानवाश्च विनयं तस्येह तद्धयायताः । लक्ष्मीस्तस्य वशाऽवसे(शेव गुणिनां ब्रह्मांकसंस्थायिनी। श्रीचिंतामणिपार्श्वनाथमनिसं(शं) संस्तौति यो ध्यायते ॥१०॥ 30.
SR No.018125
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy