SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 57.] Hymnology : Svetambara works Ends.- fol. 30 विश्ववंद्यो भवेद् ध्याता ।। कल्याणानि च सोऽश्रुते । गत्वा स्थान परं सोऽपि ॥ भूयस्तु न निवर्तते ।। १२ ।। इदं स्तोत्रं महास्तोत्रं ॥ स्तुतीनामुत्तमं परं । पठनात् स्मरणा(ज)जाप्या(पाल)लभ(भ्य)ते पदमव्ययं ॥ ९३ ॥ इति श्रीऋषिमंडलमहास्तोत्रं समाप्तम् ॥ ॥ Then in a different hand we have :(fol. 3) ॐ घंटाकणों महावीरं सर्वव्याधिविनाशक । विश्वस्फोटमयं प्राप्ते रक्ष रक्ष महावल! ॥१॥ यत्र त्वं तिष्ठसे देव ! लिखितोऽक्षरपंक्तिभिः )। रोगास्तत्र प्रणश्यति वातपित्तकफोद्भवा(:)।॥२॥ तत्र राज्यभयं नास्ति यांतिकपणे जपा क्षयं ।। सा(शा)किनीभूतवेतालराक्षसा प्रभवंति न ॥३॥ नाकाले(ले) मरणं तस्य न च सरपे(4)ण दश्यते । अग्निचोरभयं नास्ति ॐ हीं घंटाकरणो नमोऽस्तु ते स्वाहा ॥ ४॥ अ अमर ( fol. 3°) भक्तामरप्रणतमोलिमणिप्रभाणा मु(योतकं दलितपापतमोवितानं । सम्यक प्रणम्य जिनपादयुगं युगादा वालंबनं भवजले पततां जनानां ॥१॥ ( fol. 3) उबलद्धपुनपावा कन्यादिकश्रवणयो तुले च षट् कर्माणि यत्रोदकं तत्र वसंति हंसान ।। अर का जीवजु॥ उरग १ गिरि २ जलण ३ सायर ४ नमतल ५ तरुगण ६ समोय जोहोई॥ भमर ७ मिय ८ धरणि ९ जलरुह १० रवि १ पवन ११ समो य जो समणो होइ।।१॥ साधुभाषाः थोवा १ मु(म)धुरा २ निवडा ३ मुम्बा ४ कंजा ५ निगरबा ६ सिद्धांत अनुस्वार । 30
SR No.018125
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy