SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 21.] Nyaya : Svetambara works .43 अवियुतसामान्यविशेषदेश(शि)न(नं) वर्द्धमानमानम्य ॥ न्यायावतारविवृतिः स्मृतिबीजविवृद्धये क्रियते ॥१॥ तस्य चेदमादि वाक्यं प्रमाणेत्यादि । अनेन तादात्म्यतदुत्पत्तिलक्षणसंबंधविकलतया ध्वनेर्बहिरर्थे प्रति प्रामाण्यमा?(ण्या)योगादभिघयादिशू(सू)चनद्वारोत्पन्नार्थशं(सं)स(श)यमुखेन श्रोतारः श्रवणं प्रति प्रोत्साह्य[चते इति धर्मोत्तरो मन्यते । तदयुक्तम् । etc. --(text) fol. 58 प्रमाता स्वान्यनिर्भासी etc. up to क्षित्यायनात्मकः ॥१॥ (३१) Ends.-- (text) fol. 62b प्रमाणादिव्यवस्थे etc. up to प्रकीर्तिता ।। छ । ३२ as in No. 19. "- (com.) fol. 62° प्रमाणप्रसिद्ध(s)) प्रबलावरणकुदर्शनवासनावितः केषा चिदनध्यवसायविपर्यासरूपव्यामोहसद्भावात् तदपनोदाथै सति सामर्थ्य करुणावता प्रवृत्तेः ॥ छ । __ स्याद्वादकेसरिसभीषणनादभीते रुत्त्रस्तलोलनयनान् प्रपलायमानान् ।। हेतुर्नयाश्रितकुतीर्थिमृगाननन्य प्राणान् विहाय जिनमेति तमाश्रयध्वं ॥१॥..... भक्तिर्मया भगवति प्रकटीकृतेयं तच्छासनांशकथनान मतिः स्वकीया ॥ मोहादतो यदिह किंचिदभूदसाधु तत्साधवः कृतकपा मयि शोधयंतु ॥२॥ न्यायावतारविवृत्तिं विधिना विधिसो. .. सिद्धः पुनर्यदिह पुण्यचयस्ततो मे ।। नित्यं परार्थकरणोयतमाभषांतात भूयाजि(जिनेंद्रमतलंपटमेव चेतः ॥ ३॥ इति न्यायावतारवृत्तिः समाप्ताः॥ ॥ कृतिरियं ।। श्रीसितपटसिद्धव्याख्या. नकस्य । तर्कप्रकरणवृत्तरिति ।। Reference.- Both the text and the commentary published. See No. 19. This Nyayavatāravivrti is mentioned by Malayagiri Suri in his commentary (p. 371) on Avasyakasutra. The pertinent line is : “सिद्धव्याख्याता न्यायावतारविवृती स्यदास्येव जीब इति प्रमाणवाक्यमुपन्यस्तवान्."
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy