SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ 482 Jaina Literature and Philosophy [ 302. दुर्मनस्कमृगत्रासमृगारिमुनिपुंगवं । श्रीमद्विजयदानाहूं नत्वा सूरीश्वरं पुनः।२। कदाग्रहविमुक्तानां मत्सराग्रस्तचेतसां । अल्पश्रुतवतां किंचिदुपकारपरायणां ।३। चामुंडिकमतोत्सूत्रदीपिका बोधहेतवे । यथा गुरुवच प्रीति | प्रकुर्वे मृदुभाषया । ४ । चतुर्भिः कलापक। अत्र औष्ट्रिकमतोत्सूत्रप्रदीपिकायां चत्वारोऽधिकाराः । तत्र प्रथमाधिकारे औष्ट्रिकमतनामव्यवस्थापना १ द्वितीयाधिकारे औष्ट्रिकमतोत्सूत्रमुध्वा( घा)या(? या )गमसाक्षिकं तत्तिरस्करणं २ तृतीयाधिकारे दुर्जनवच नानि श्रुत्वाऽहंदादिहीलनया परित्यक्तसम्यक्त्वानां सम्यकत्वारोपणोपायः ३ चतुर्थाधिकारे त औष्ट्रिकमतोत्सूत्रस्यौष्ट्रिकमुखेने(नै)वाविष्करणोपायः ४। तत्र प्रथमाधिकारे औष्ट्रिकस्य त्रीणि नामानि । तथाहि । औष्ट्रिक १श्वामुंडिकः २ खरतर[इश्चिीत etc. fol. 5 इति श्रीमत्'तपांगणनभोगणनभोमणिश्रीविजयटानसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितायामौष्ट्रिकमतोत्सूत्रप्रदीपिकायामौष्ट्रिकनामव्यवस्थापनालक्षणः प्रथमोऽधिकार छ ॥ ॥ fol. I0" इति etc. up to प्रदीपिकायामौष्ट्रिकमतान्सूत्रोद्घाटनपूर्वकमागमसाक्षितत्तिरस्करणलक्षणो द्वितीयो(5)धिकार छ । fol. 16" इति etc. up to प्रदीपिकायामहदादिहीलनया परित्यक्तसम्य कृत्वानां पुनः सम्यक्त्वारोपणप्रकारलक्षणस्तृतीयो()धिकार छ । Ends.- fol. 19' अथ किचिंदौष्ट्रिकापत्यं जिनदत्तमस्तके एतत् पातकमिति कु. बुद्ध्या धाय॑मालंबते । तदसत्यं जिनदत्तापेक्षया जिनदत्तप्रकाशितोत्सूत्रप्रवर्तकस्य महापातकमिति (1) एवमन्यदपि तदसदुक्तमाकर्ण्य सकर्णैः परोपकाररसिकः सदुत्तरधिया भाव्यमिति । श्रीविजयदानसूरीनापृच्छचापृच्छय शाखसम्मत्या । औष्ट्रिकमत उत्सूत्रोद्धतांधकारप्रणाशपरा ॥१॥ श्रीवीरशासनस्नेहसिक्ता ह्या शासनस्थिते। जीयाद् दुर्वाग्वचोवातरक्षोभ्या दक्षहस्तगा ॥२॥ मुनींदुषदक्षमा(१६१७)वर्षे हर्षात् 'शोभालये' पुरे। धर्मसागरसंज्ञेन निर्मिता(55)शु प्रदीपिका ॥३॥ विभिर्विशेषकं छ॥ इति श्रीमत् तपोगणनभोउंगणनभोमणिश्रीविजयदानसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितायामौष्ट्रिकमतोत्सूत्रप्रदीपिकायामौष्ट्रिकमतोत्सूत्रस्यौष्ट्रिकमुखेनैव व्यवस्थापनालक्षणश्चतुर्थो(s)धिकारः। इति औष्ट्रिकमतोत्सूत्रप्रदीपिका समाप्तः छ । शुभं भवतुः ॥ ५ ॥ श्री ।। Reference.- For additional Mss. see Jinaratnakosa ( Vol. I, pp. 46 and 64 ).
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy