SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ 457 279.] Metaphysics etc. : Svetämbara works Ends. ( text ) fol. 186 नुदति मदगदोघं राति सौ(शौर्य(य) त्वमोघं गमयति य(च) दिगतं स्वैरिणी(णी) कीर्तिकांता(म)। रमयति निजलक्ष्मी(क्ष्मी) स्वांगणे रागणी(णी) च प्रथयति गुणराशिं शीलमात्रं जनानां ॥१०१॥ श्रीआनंदाभिधाना विमलपदभृतः सततपागच्छसूर्या स्तेषां चंद्रः पदे(5)भूद् विजयपदधरो दानसूरीस्व(श्व)रस्य(श्व)। श्रीमद्वी(द्धी)राभिधाने(नः) पुनरपि सविता चोद्तो ध्वांतलोपी साहिश्रीअक्क(क)बरेण प्रकटितमहिमो दुर्जनाभ्रप्रणासा(शा)त ॥१०२॥ श्रीश(से)नस्वे(श्वे)तवाजी धृतविजयपदो देवसूरीमिदेस सूरास्ते श्रीप्रभाख्यो मृगभृदभिनवोऽभूत तमोध्वंसकारी । जातः श्रीज्ञानसूरिविमलपदरवियोतितार्हत्पथानः श्रीमत्सौभाग्यवार्थी रुचिरगुणधरः सूरिमुख्यो बभूव ॥१०३॥ प्रोद्भूतः पद(ट्ट)सूर्यः सुमतिजलनिधिः सूरिराजस्तपस्थी। जा(या)वज्जीवोज्झी(ज्झि)ताज्येतरविकृतितयो(पो)(ब)र्द्धमाना' ख्यहारी॥ संविज्ञी भिक्षुकोऽभूदिह च 'कलियुगे धन्य एचा(वा)परो(s)यं । श्री सिद्धा'द्रो प्रतिष्ठानकदपि बहुगुणः संघभाग्येन जातः ॥१०४॥ गीतार्थों ग्रंथकर्ता 'विजय'पदभरः श्रीयशोधाचको(केशो) यः ‘सत्संविज्ञपक्षी तिबिरुदविविधस्तर्कसंपळधुद्धिः। न्यायाचार्यस्तु 'काइयां' द्विजकृतमहिमो लब्धाविद्याप्रतिष्ठ स्तत्साहाय्यप्रदानान्मुदितजनपदोऽसून्मुनिः सिंहसूरः ॥१०५॥ संवेगी साधुसिंहार्धिविमलगुरुर्बोधिबीजं विपन्नो। ग्रामे ग्रामे व्यहार्षित मुविहितनिकरे(रो) देशनाभिर्जगत्यां । मिथ्यात्वस्तंभमही (दी) म(द)नतरुजहोन्मूलने हस्तिवीर्यो । गांभीर्यक्षोभितान्ध्युद्धतसाललभरो निस्पृहः शुद्धभोजी ॥१०६।। 1 "मूरिदिनेशः" इति स्यात्. 8 [J. L. P.]
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy