________________
276.] Metaphysics etc. : Svetambara works
453 fol. 18 इति श्रीमरुतंगाचार्यविरचिते महापुरुषचरिते श्रीनमीश्वरभीपार्श्वनाथपूर्वभवसहितचरितवर्णनो नाम तृतीयः सर्गः ॥
fol. 26° इति श्रीमेरुतुंगाचार्यविरचिते उपदेशविवृत्तरूपे महापुरुषचरिते चतुर्थः सर्गः ॥ संवत् १६४९ वर्षे प्रथमाषाढे । श्रीजिनचंद्रसूरिराज्ये ॥ वा समयकलशगाणवराणां शिष्येण सुखनिधानगणिना
लिषीच. Ends.- fol. 340 इति धर्मोपदेशश(त)क(क)सूत्रस्य सर्वसंग्रहः संपूर्णः ।। श्री
इति श्रीमान्मेरुतुंगाचार्यावराचिते धर्मोपदेशशतविवरणे महापुरुष[विर(च)चि(रि)ते पंचमः सर्गः। प्रोन्मीलन(द) बज्र'मूलः सरलतरलसदभूरिशाखाभिरामः
सज्ज्योतिसाधुरत्नावलिदलपटलः कीर्तिदिव्यः प्रसूनः । यच्छन बांछातिरिक्तान्यभिलषिन्यन्वहं पुन्य(ण्य)भाजां ___श्रीमन् नागेंद्र'गच्छो जगति विजयते जंगमः कल्पवृक्षः ॥१॥ यत् प्रोक्तं हितशास्त्रगौरवभयात् यत् श्रोतृवर्गस्य च ।
___ श्रोत्राणां कटुताकर कुस(स)मयस्फुर्तेय वाच्यं च यत । उत्सूत्रं प्रबलप्रमादवशतः प्रोक्तं मया(s)साधु यत् । ____ तत् सर्वे श्रुतिमूर्तिरेष भगवान् साक्षाज्जिनः क्षामतु ॥२॥
इति श्रीग्रंथस्य श्लोकसंख्या ॥ ग्रं० ३२७४ । शुभं भवतु । श्री ॥ छ । संवत् १६४९ वर्षे आषाढमासे कृष्णपक्षे चतुर्थी शनौ सिद्धियोगे । श्रीबृहत्'खरतरगच्छे श्रीजिनचंद्रसूरिविजयी(यि)राज्ये । श्रीसागरचंद्रसूरिशाखायां वाचनाचार्यधुर्यवर्य्यसाधुलाभगणि । तसि(च्छि)ष्यवा चारुधर्मगणि । तसि(च्छि)ष्यवाचनाचार्यधुर्यवर्यश्रीसमयकलशगणिगजेंद्राणां तसि(च्छि )ध्यमुख्यपं सुषनिधानगणिना लिपीचक्रे 'अमरसरे पाड कनरराजे(ज्ये)॥
Then we have in a different hand :--
संवत् १७७१ वर्षे श्रावण शुद्धि ८ दिने पंडितश्रीपं०वीरमसागरगणयो दिवं गताः । तेषां श्रेयो(5)थे पं. दोलतिआमरगणिना । श्री विक्रम
पुर'ज्ञानरत्नकोशे इदं पुस्तकं प्रदत्तं ॥ वाच्यमानं नंदतात् । Reference.- For extracts from this very Ms. see Peterson VI,
pp. 43-46. For other details See No. 1986 of Weber III.
For additional Mss. see Jinaratnakosa (Vol. I, pp. 52, 197 and 305).