SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ 266.] Metaphysics etc. : Śvelambara works 433 (com.) fol. 13* आगमे(5)प्युक्तं । विविधाः शिष्याः। अपरिणामाः। ( अतिपरिणामाः) परिणामाश्च । तत्र तुच्छमतयोऽपरिणतजिनवचनरहस्या अपरिणामाः । एकांतक्रियाप्रतिपादकायेकनयमनवासितांतःकरणा उत्सर्गमोहितचेतसोऽतिपरिणामाः (१) मध्यस्थवृत्तयः परिणतजिनवचना यथावदुन्सर्गापवादं विधिकुशलाश्च परिणाम। इति । तत्राऽपरिणामाऽतिपरिणामावयोग्यो ग्यौ) श्रुत दानस्य परिणामस्तु योग्य इति ॥ छ ।। etc. ,, fol. 26 भर्युदाहरणं यथा । बारवइए वासुदेवस्स तिन्नि भेरीओ । तं जहा संगा मिया अन्भुइया कोमुइया। तत्र प्रथमसंग्रामकाले समुपस्थिते सामंतादीनां ज्ञापनार्थे वाद्यते । द्वितीया पुनराग(ग)तुककस्मिश्चित्प्रयोजने समुद्भुते लोकानां सामंतादीनां परिज्ञापनाय । तृतीया कौमुदीमहोत्सवायुत्सवज्ञापनार्थ ततो तिणि वि गोसीसचंदणमईतो देवतापरिग्गहिया तो तस्स चउत्थी भेरी असिव्वप्पसमणी तीसे उप्पत्ती कहिज इ । तेणं कालेणं तेणं समएणं सक्को दि(दे)विंदो सो तत्थ देवलोगे सुरमझे वासुदेवस्सा गुणकित्तणं करेइ । अहो उत्तमपुरिसा एए । अवगुणं न गिण्हंति नीएण य जुद्धेण न जुज्झति । तत्थ एगो देवो असहहंतो । वासुदेवो वि जिणसगासं वंदणा पट्रितो । सो अंतराकाल एणय ववमययं विउहइ दुझिगंधं । तस्स गंघेण सम्बो लोगो पराभग्गो वासुदेवेण दिट्ठो भणियं च । etc. , fol. 284 उक्तं चोत्तराध्ययनेषु । अणासवा शूलवया कुसीला मिउं(? ओ) पि चंडं पकरंति सीसा इति । etc. ,, fol. 32* इति भी तपागच्छे श्रीदेवसुंदरसूरिश्रीज्ञानसागरसूरिशिष्यश्रीसोम सुंदरमरिपट्टालंकारश्रीमुनिसुंदरसूरिविरचिते श्रीउपदेशरत्नाकरे श्रोतविषययोग्यायोग्यत्वस्वरूपनिरु(रू)पणप्रथमोऽशः ॥१॥ तरंगः ॥१२॥ ग्रंथायं श्लोका १००४ अक्षर २२ ॥ श्री॥ " fol. 37* योगशास्त्रांतरश्लोकेष्वपि । अयं दशविधो धर्मो मिथ्यादृग्भिर्न वीक्षितः। यो(s)पि कश्चित् वच(:) प्रोचे सो(s)पि वाङमात्र नर्तनं ॥१॥ तत्त्वार्थो वाचि सर्वेषां केषां च न मनस्यपि । क्रियया(5)पि नरीनर्ति । नित्यं जिनमतस्पृशां ॥२॥ वेदशास्त्रपराधनिबुद्धय(:) सूत्रकंठकाः । न लेशमपि जानंति । धर्मरलस्य तत्त्वतः ॥३॥ 55 [J... P.]
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy