________________
130
Jaina Literature and Philosophy [266. यैर्मादृशे(s)पि कठिनोपलसंनिभे(5)स्मिन् । ___गोमियधायि वरबोधरसोद्भवः स्वैः।। नव्यानि मानसूतदानपरान् सुधांश ।
श्रीज्ञानसागरएरून प्रणतोऽस्मि भक्त्या ॥१०॥ मूर्ति सुधारसमयीमिव वीक्ष्य(क्ष)माणा
येषां सुधाप्लषसुखं ददती(तां) दृशां ज्ञाः। अक्षणामदा(वा)प्य मतिकबू(त्व)मुदासते ते
__ श्रीसोमसुंदरगणप्रभवो जयंतु ।। ११ ।। इति स्तुत्यगणं स्तुत्वा मुनिसुंदरसूरिणा । जैनधम्मोपदेशेन क्रियते वाक फलेग्रहिः ॥१२॥ परोपकारः सततं विधेयः ___स्वशक्तितो इत्तमनीतिरेषा। न स्वोपकाराच्च स भिद्यते तत्
तं कुर्वतेत वितथं कृतं स्यात् ॥ १३ ॥ स चाखिलानिष्टवियोजनेन
(सर्वेष्ट )संयोजनतश्च साध्यः । इष्टं त्वहो कैटभवेरिकीट.
मैकांतिकात्यंतिकमेव सौख्यं ॥१४॥ सञ्चास्ति मोक्षे न भवे यतोऽत्र
प्रमंगुरं दुःखयुतं च शर्म। दानेन मोक्षस्य तदर्थिनां तत
सम्यक् प्रसाध्यत परोपकारः॥१५॥ मोक्षस्तु दातुं न करेण शक्य[:]
स्तदर्शनीयस्तदवाप्युपायः। उपायता सम्यगुपासिताद्धि
__ भवेतुपेयस्य सखेन सिद्धिः ॥१६॥ तस्याफ्युपायः खल धर्म एवं
तं च प्रवादा बहुधा वदति। पृथक् पृथक् स्वस्वमतीयशास्त्रैः
स्वरूपमिद्धेतुफलादिवाग्भिः ॥१७॥ नते च सर्वे शिवसिद्ध्युपायाः।
कित्येक एवाखिल वित्प्रणीतः ॥ सुदुर्लभो()यं मिलितः परस्त।
मुग्धेर्पिना शुद्धगुरूपदेशं ॥ १८॥