SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 406 Jaina Literature and Philosophy " - पदार्थमात्रस्फुटदर्शनेनो पदेशमालां विवृणोमि किंचित् ॥ १ ॥ etc. श्रीधर्मदासेन किलात्मनु प्रबोधनार्थ विदधे सुबोधः ग्रंथो बहूनामुपकारकारी भव्यात्मनां भावित सर्वभावः ॥ ३ ॥ पूर्वगजातस्य रणसिंहस्य कथ्यते । चरित्रं चारुचरितं कर्मक्षय विधायकं ॥ ४ ॥ Ends. (text) fol. 165a अक्खर मत्ताहीणं etc. up to विणिग्गया वाणी ५४४ as in No.225. This is followed by the lines as under: इति श्री उपदेशमालाप्रकरणं (ण) सूत्रं संपूर्ण लिखितं संवत् १७८५ वर्षे वैशाष (ख) शुदि २ शनौ निर्मितो ( s) पमुपदेशमालार्थलेशः पं०रामविजयेन | श्रीरस्तु । संवत् १८२३ वर्षे वैशाष शु० १३ दिने । ( com. ) fol. 1654 अत्र ग्रंथे यत्किंचिन्मया पठितं भणितं कीदृशेन मया णमाणेणं त्ति अजानता तंशब्देन तत (त्) हीनाधिकाक्षरत्वादिदूषणं मम संबंधि सर्वे समग्र क्षमता जिनवयण त्ति जिनवदनाज्जिनमुखादिनिर्गता निसृता एताहशी वाणी श्रुनदेवता इति श्री धर्मदास गणिविरचितं उपदेशमालाप्रकरणं । संघच्चंद्रगजाद्विदक्षज ( १७८१ ) मिते वर्षे मघावुज्ज्वले । सिद्धार्के नवमीदिने पुरवरे 'श्री कर्णभूषा 'ह्वये । मालायामुपदेशतः प्रकरणे निष्का (पा) दितो ( s) यं मुदा । भव्यानामुपकारकः स्फुटतरं शब्दार्थगुंफो मया ॥ १ ॥ श्रीमद्रवीर परंपरादभृता सज्ज्ञान लीलावती । [ 250. भव्यानामु ......... लत्यु .... । लक्ष्मीं प्राप्तवतां स्मृतिं विद्यतां क्रोधादिचेष्टाजितं । लक्ष्मीसागरसूरिणां विजयतां राज्ये ( s)र्थः श्रीमत्सुमतिविजयगुरुप्रसादतोऽकारि सद्विचारेण । रामविजय भयोपदेशमार्थसंदर्मः ॥ ३ ॥ जैनेंद्रशासनं यावद् याव'न्मेरु' महीधरः । तावच्चायं बुधैर्वाच्यमानो विजयतां सदा ॥ ४ ॥ ... कृतः २ ॥
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy