SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 394 Jaina Literature and Philosophy [244. प्रात्वा शून्यमनाभयरतिचराद् यस्मिन्नवस्थानतः । मंतुष्ट'कलिकाल गौतम इति ख्यातिर्वितेने एणैः ॥ ७ ॥ गुरुश्रीहरिभद्रो()यं लेभे(5)धिकवच स्थिति । मोहद्रोहाय चारित्रनृपनाशीरवीरितां ॥८॥ तापट्टे विजयसेनसूरयः। __ पूरयंति कृतिनां मनोरथान् । यद्वी वृषममत नूतना। कामधेनुरिव सर्वकामदं ॥९॥ गर्वा[:(त) पूर्वमनादरैरवहिते पश्चात ततो विस्मितेः ___ प्रस्थिम्नैरनु विस्मितात्मभिरथो वादे तु वादे क्षणात् ।। भाग्यानिमनीषिणां परिणता पुंस्त्वेन बागेष इ त्याक्षिप्तरथ सेव्यते स्म सहसा यः स्मादरं वादिभिः ॥१०॥ यस्योपदेशममृतोपमितं निपीय श्रीवस्तुपालसचिवेश्वरतेजपालो ।। संघाधिपत्यमसमं जिनतीर्थतेजः संवर्द्धनाजितशतक्रतु चक्रतुस्तौ ॥११॥ श्रीमद्विजयसेनस्य सौमनस्य नमस्यतः । यहासिता धृता(:) (कै)ना(न) गुणाः शिष्याश्च मूर्द्धसु ॥ १२ ॥ शिष्यस्तस्य च लक्षणक्षणचणः साहित्यसौहित(त्य)व्या(वान्)। उद्यतर्कवितर्ककर्कशमि(मोतिः सिद्धांतशुद्धांतरः॥ 'श्रीधर्माभ्युदये कविः प्रविलस(द)दुव्यादिगोत्रे पवि(:)। तामेतामुदयप्रभाख्यगणभृद वृत्तिं व्यधात् कर्णिकां ॥ १३ ॥ किंचाज्ञया विजयसेनमुनीश्वरस्य शिष्येण सेयमु[]प्रभदेवनाम्ना ।। योग्या विशेषविदुषामुपदेशमाला ___ वृत्तिष्कथाग्रथनतोऽभिनवा वितेने ॥१४॥ प्रथमादर्श प्रथमानमाना(न)सा देवबोधविबो(बु)ध इमां । स्थपतिरिव स्थापि(प)प(यि)ता गुरुधु नतो(s)तनुत साहाय्यम् ॥ १५॥ 'चांद्रे' कुले कलशतः किल सूरिदेवा नंदाश्व(य)शिष्यकनकप्रभसूरिनाम्नः । 1geep.392,
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy