SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ 236.] Metaphysics etc.: Svetambara works 375 Author of the commentary.- Siddha Sadhu alias Siddharşi same as the author of Upamitibhavaprapancākathā. Subject.- The text along with a Sanskrit commentary. It is named as Heyopādeyä as it so begins. In this commentary Hari bhadra Sūri is saluted. Begins.- (text) fol. 10 जगचूडामणिभूओ etc. as in No. 225. ,,-(com.) fol. I' ए६०॥ नमः सर्वज्ञाय ।। हेयोपादेयार्थोपदेस(श)भाभिः । प्रबोधितजनाब्जं ॥ जिनवरदिनकरमपदालितकुमततिमिर नमस्कृत्य । गीर्देवताप्रसादितधाष्ट्रन्मिंदतरे जंतुबोधाय ।। जडबुद्धिरपि विधास्ये विवरणमुपदेशमालायाः। अभिधेयादिस्तन्यत्वावस्था विवरणकरणमनर्थकमिति चेन्न तत्सद्भ(द्भा)वात् तथाह्यस्पामुपदेशा अभिधेयास्तहानहारेण सत्त्वानुग्रहः । कर्तुरनंतरप्रयोजनं श्रोतुस्तदधिगमो द्वयोरपि परमपदावाप्तिः परंपराफलं । संबंधस्तूपायोपेयरूपस्तवोपेयं प्रकरणार्थपरिज्ञानं प्रकरणमुपायोऽतो युक्तमेतद् विवरणमिति तत्रासगाथया शिष्टसमयानुसरणार्थ भावमंगलमाह ॥ छ । This is followed by the first verse of the text above referred to and after that we have: इयं हि भगवदोत्कीर्तनार्थ() तस्य च निर्जराततया तपोषन मंगलता स्फुटैवेति ॥ जगतो भुवनस्य चूडामाणभूतो etc. Ends.-(text) fol. 260b तवनियमकुसुमगोच्छो etc. up to बहस्सुयाणं च ।। ३९ ।। ___ as in No. 240. ,,-(com. ) fol. 260° दातव्या पुनरियं बहुश्रुतेभ्यश्च विवेकिभ्यः । चशब्दात मुमाघुत्वादिविशेषणेभ्य इति । इह च स्त(सू) (?)षु पाठाना(नां) या(बा)हुल्य(विधाद्य एव पर्यालोचयतां सम्यगर्थप्रदः। प्रतिभातः स एवास्माभिः पाठा (ठो) विधुतो न शेषाः क्वचित् पुनः संनिहितस्तत्रादर्शेषु प्रस्तुतार्थेन घटमानं पाठमवेक्ष्य प्रायो(5)यमेवं क्वचित् पाठो भविष्यतीत्यभ्यहित(तः) स इति ॥ छ । विष(पं) विनिर्द्धय कुवासनामयं व्यचीचरद् यः कृपया मदाशये । अचिंत्यवीर्येण सुवासनासुधां नतोऽस्मि तस्मै 'हरिभद्रसूरये ।। ___ 1 In Peteraon, Report III, p. 130 we have जिनधर्मसूरये; but on p. 184 thare in: नमोस्तु तस्मै हरिभद्रसूरये ॥१ . . म हरिभद्रसरये।।
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy