________________
334
Begins.- ( text ) fol. 1 ॥ ६० ॥
-
Jaina Literature and Philosophy
-
ऐंद्रश्रेणिनतं शान्तिनाथ मतिशयान्वितं ॥ नत्वोपदेशसद्माख्यग्रन्थं वक्ष्ये प्रबोधनं ॥ १ ॥
( com.) fol, rb
स्वस्तिश्रीदो नाभिभूर्विश्वबंधुः । गीर्वाणार्थी वस्तुतस्तवसिंधुः ।
भास्वदीप्त्या निर्जितादित्यचंद्रः ।
वानव्यादादिमः सो जिनेंद्रः ॥ १ ॥ etc.
क्षीरार्णवेभ्योऽल्पजलं गृहीत्वा ।
कश्विज्जहाति तृषितः पिपासां ।
संगृह्य तद्वद्र बहुशास्त्रतोऽत्र ।
व्याख्यां लिखिष्येऽहमतो न गर्ह्य (:) ॥ १३ ॥ एकैकश्लोकमध्ये (s) र (ए) के कज्ञातमाहितं । अब्दहर्मितजाता तत्संख्या गयेन गभिता ॥ १४ ॥
[ 2081
( com. ) fol. 1° अथात्र ग्रंथस्यादौ नमस्कारात्मक वस्तुनिर्देशात्मकं । चाशीर्वादात्मकं च निर्विघ्नं शिष्टसमयपरिपालनार्थे वाच्यं ॥ etc.
( com. ) fol. 124 इत्यन्ददिनपरिमितोपदेश संग्रहाख्यायां उपदेशप्र(प्रा)शा (सा) ग्रंथस्य वृत्ती जिननमस्कार करणातिशयवर्णनरूपमांगल्यां (ल्य) चा (मा) ख्यानं प्रथमाहितं ॥
fol. 764 ईत्युदिन प्राशादग्रंथस्य वृत्तौ १५ उपदेशैरादिमः स्थंभो लिखितः श्रीमद्वीजय सौभाग्य रिप्रसादतस्तुतं ।
अब्दाहर्मिततो तेन्हें तत्पंचदमंबरं ॥ १ ॥
सतीर्थ प्रेमविजयार्थमनुयोग कृते रामादिसुरिणा ।
पंचदभिरश्री भीरादिमः स्थंभो (S)स्य निर्मितः ।। २ ।। इति श्रेयः । Ends. -- ( text ) fol. rogb
नास्तिकोऽपि कमल ( : ) कृतविज्ञः सा (शा) स्त्रयुक्तिकथनेन मुनि (नी) है। ईदृशा सुं ( ? )रुवराः भविकानां जाड्यनानश (शन) कृतिप्रभवः स्यु (ः) ॥ १ ॥ ( com.) fol. rogb इत्यन्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ नास्तिकप्रबोधक सर्वज्ञ सूरिस (सं)बंध : पंचविंशतितमः ॥२५॥ अथोपदेश लन्धिगुणमान नंदिषेण मुनिप्रबंधः द्वितीयः लिख्यते क्वापि संनिवेशे कोsपि ब्राह्मणो धनोधैर्धनदस्य | This ends abruptly at the commencement of the 26th vyākhyāna ( lecture ).